SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 SHRUTSAGAR June-2016 कुष्टं दुष्टमपि प्रयाति विलयं सर्वेक्षरास्तत्क्षणात्, क्षीयन्ते स भगंदरः कृतदरः श्यामच्छवे शाम्यति । स्वामिन् किं बहुना तव त्रिजगती ध्येयक्रमस्यक्रमध्यानाद्भक्त नरो न रोगनिकरैरापीड्यते जातु चित् ।।२०।। नानालंकृतिभासुरः सुरपति दींभालिपाणिः सनावृत्तान्नाटकपेटकप्रकटितप्रौढाधिपत्यस्थितिः । बिभ्राणोप्यरजोंबराणि सुमनो मालां च दिव्यां दिवि, प्राज्यं राज्यमसौ भुनक्ति यदि यं स्वामिन् प्रसत्तिस्तव ॥२१॥ आरूढः प्रौढसिंहासनिनिजशिरसि स्वर्णदण्डातपत्रं, बिभ्राणः शुभ्रवर्णं सितरुचिरुचिरैश्चामरैर्वीज्यमानः । षट्खण्डानामखण्डां यदवनिमघवान् प्राज्यसाम्राज्यलक्ष्मीः, भुङ्क्ते श्रीसार्वभौमो जिनललितमिदं त्वत्प्रसादस्य सर्वम् ॥२२॥ श्रृण्वन्न्मन्त्राधिराजं ततदुरिततमः काण्डचण्डांशुबिम्बं, भीष्मज्वालावलीभृत्कमठहुतभुजिव्याकुलाङ्गो भुजङ्गः । मृत्वासौ सौमनस्यादजनिरजनि कृत्कांतकीर्तिर्यदिन्द्रपातालस्य प्रशस्यः स जयति सकल स्वावकीनः प्रसादः ॥२३॥ श्रीचारूपपुरेथमङ्गलपुरे श्रीस्तम्भनाख्ये पुरे, जीरापल्लिपुरे च रावणपुरे नागह्वदे श्रीपुरे। त्वं तीर्थेष्वपरेष्वपि स्फुटनिज स्थानस्थमूर्तिर्विभो, जाग्रत्प्रौढतमप्रतापललितैः श्रीपार्श्व गर्जन्नसि ॥२४॥ एवं भूमिभृदश्वसेनतनय श्रीपार्श्वविश्वेश्वर, स्तुत्वा त्वां नवखण्डरूपवसुधा खण्डप्रतापोदयम् । याचे देव न राजपदवीं नो चक्रवर्त्तिश्रियं, किन्तु श्रीजिन देहि देहि हितकृत्त्वं बोधि लाभं मम ॥२५॥ इति श्री घोघापुरमंडन सकलविघ्नखंडन निखिल भवनाखंड प्रताप प्राग्भार मंडित श्री श्री श्री नवखंड पार्श्वनाथ स्तवनं सवंत् १५१ वर्षे प्रतिष्ठासोमगणिभिर्व्यरचि ॥श्री।। For Private and Personal Use Only
SR No.525311
Book TitleShrutsagar 2016 06 Volume 03 01
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2016
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy