________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
35
श्रुतसागर
जनवरी-फरवरी - २०१५ इति कथं स्यात्, यतः 'दृभैत् ग्रन्थे' [सिद्ध. धातु. ५७५] ऐदित्वानेद्, 'दृब्धः, दृब्धवान्' इति स्यात्। उच्यते-'भूवादिगणाः स्वार्थणिजन्ता अपि बहुलं भवन्ति-यथा रामो राज्यमकारयत-अकरोदित्यर्थः । तथा तौदादिकोऽपि णिजन्तोऽयं विदर्भितःविदृब्ध इत्यर्थः। [इति षोडशपथ्यार्यार्थः]
यश्चैनं पठति सदा, श्रृणोति भावयति यो यथायोगम्। स हि शान्तिपदं यायात्, सूरिश्रीमानदेवश्च ।।१७।। पथ्या ।।
व्याख्या-यः पुरुष एनं स्तवं सदा-नित्यं पठति-व्यक्तवाचा भणति, च-पुनः यः श्रृणोति-कर्णाभ्यामाकर्णयति, तथा यः यथायोग-योगः-ध्यानम्, प्रस्तावाद्धर्मध्यानम्, तमनतिक्रम्य यथायोगं भावयति-ध्यायति, स हि स्फुटं शान्तिपदं-शान्तिस्थानं मोक्षमिति यावत्, यद्वा शान्तिरूपं पदं-वस्तु यायात्-प्राप्नुयात्। 'पदं स्थाने विभक्त्यन्ते, शब्दे वाक्येक वस्तुनोः [अनेकार्थसंग्रह, २/२३२] इत्यादि। 'हिः' इति स्फुटार्थे हेतौ च। च-पुनः सूरिश्रीमानदेवः शान्तिस्तवकर्ता शान्तिपदं यायात्। एतावता ग्रन्थका स्वनामापि दर्शितम्। [इति सप्तदशमपथ्यार्यार्थः] ।।१७।। - ।। इति वाचनाचार्यश्रीप्रमोदमाणिक्यगणि-शिष्यनयसोमोपाध्याय
शिष्यवाचनाचार्य-श्रीगुणविनयैः श्रीबिल्वतटपूरे ।। सं. १६५९ वर्षे युगप्रधानश्रीमज्जिनचन्द्रसूरिराज्ये आचार्यश्रीजिनसिंहसूरिपल्लवितसाधुसाम्राज्यप्राज्ये विरचितेयं श्रीशान्तिस्तववृत्ति यथामति विशोध्याऽऽगमाम्नायविद्भिः विद्वद्भिः। अनावगमात् स्मृत्याभावाद् गम्भीरार्थत्वाच्च यः कोऽपि सम्यगर्थोऽत्र न प्रणीतः, तत्र वृत्तिप्रणेतुर्न दोषश्चेतसि धार्यः, किन्तु विचार्योत्सार्य इति वृत्तिकृद्विज्ञप्तिरिति।
श्रीक्षेमशाखासु बभूवुरुत्तमाः, श्रीक्षेमराजा रजताभकीर्तयः। तत्पट्टपूर्वाचलचूम्बिभानवः, प्रमोदमाणिक्यसुवाचका बभुः ।।१।। यत्पावं मुमुचुर्न चाद्भुतगुणैः शोभारती भारती। यत्कीर्तिः सकलामिलामलमयासीन्निर्मलाऽपि प्रिया। स्वैरं यत्प्रमदा स्वभावसलभं स्त्रीचापलं को जनः?| शक्तो वारयितुं भवेद् भुवि भवानीशोपमाधार्यपि ।।२।। मद्गुरवः सुरतरव-स्ते श्रीजयसोमपाठकाः प्रभवः। तत्पट्टे विजयन्ते, प्रीतिकराः सर्वलोकानाम् ।।३।। युग्मम् ।।
For Private and Personal Use Only