SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 23 श्रुतसागर जनवरी-फरवरी · २०१५ त्वं रक्ष रक्ष। केभ्यः? सलिला-ऽनल-विष-विषधर-दुष्टग्रह-राजरोग-रणभयतःसलिलं च जलम, अनलश्चाऽग्निः, विषं च क्ष्वेडः, विषधराश्च सर्पाः, दुष्टग्रहाश्च सूर्यादयोऽशुभगोचरवर्तिनः, राजरोगश्च क्षयरोगः, यद्वा राजानश्च नृपाः, रोगाश्च वातपित्त-श्लेष्मसन्निपातजा व्याधिप्रभेदाः, रणश्च विग्रहः, तेषां यद्भयं-भीः, तस्मात् । तथा राक्षस-रिपुगण-मारी-चौरे-ति-श्वापदादिभ्यः-राक्षसाश्च-रात्रिञ्चराः, रिपुगणाश्च वैरिवृन्दानि, मारी च सर्वलोकव्यापिनीमृतिः, चौराश्च पाटच्चराः, ईतिश्च धान्याधुपद्रवकारी प्रचुरो मूषिकादिप्राणिगणः, श्वापदाश्च हिंस्रा व्याघ्रादयः, ते आदिर्येषां दुष्टव्यन्तरादीनाम्, तेभ्यः । तथा सशिवं-सकल्याणम्, 'लक्ष्मीवृन्दम्' इत्यध्याहार्यं व्याख्येयम्, कुरु कुरु । यत्र 'सुशिवम्' इति पाठस्तत्र तु चारुतैव, नाऽध्याहारः कर्त्तव्यः। च-पुनः सदा नित्यम् इति-प्रत्यक्ष शान्तिं कुरु कुरु। तथा तुष्टिं-तोषं कुरु कुरु। तथा पुष्टिं-सुखपोषं कुरु कुरु। तथा स्वस्तिं च कल्याणं कुरु कुरु। च:समुच्चये। ननु 'स्वस्ति' इत्यस्याऽव्ययत्वात् कथं 'स्वस्तिम्-इत्यत्रम् स्वाद्युत्पत्तिउच्यते? तत्प्रतिरूपकः शब्दोऽयम्, इत्यत एतत्प्रयोगस्याऽदुष्टत्वम्, भागवतेऽप्यस्य शब्दत्वेन भणनात् 'त्वं पद्रथानां किल युथपाधिपो-घटस्व नो स्वस्तय आश्वनूह' [भागवत] इति। तथा खण्डप्रशस्तावपि-'समस्तनिगमस्तुतो नृहरिरस्तु नः स्वस्तयः [खण्डप्रशस्ति] इति। अत्र पथ्यायामन्तचरणे 'कुरु कुरु स्वस्तिं च कुरु कुरु त्वम् इति लक्षणेऽयं समाधिविधिः-'लघुताऽपि क्वचिद् गुरोः' इत्यत्र क्वचिद्ग्रहणं लक्ष्यानुरोधार्थम्। तेन ह्रादिकसंयोगे पुरः स्थिते पादादावपि लघोर्गुरुत्वाभावः। यथा दर्शनं हादिकसंयोगे यथा- तव ह्रियापह्रिया मम हीरभूत, शशिग्रहेऽपि हृतं न धृता ततः। बहुलभ्रामरमेचकतामसं, मम प्रिये! क्व समेष्यति तत्पुनः? ||१|| [ ] तथा- 'धनं प्रदानेन श्रुतेन की [ ] इत्यादि । तथा शिव-शान्ति-तुष्टि-पुष्टिस्वस्ति इह-सङ्घ जनानां भक्तालोकानां कुरु कुरु। शिवञ्च शान्तिश्च तुष्टिश्च पुष्टिश्च स्वस्ति च समाहारे द्वन्द्वैकत्वे शिवशान्तितुष्टिपुष्टिस्वस्ति। 'ओमिति' इति पादपूरणे। अन्यानि पुरतो मन्त्रपदान्येव। अत्र वृत्तत्रये मन्त्रपदान्यमूनि-'रोगजलज्वलनविषविषधर दुष्टज्वरव्यन्तरराक्षसरिपुमारिचौरईतिश्वापदोपसर्गादिभयेभ्यो रक्ष रक्ष, शिवं कुरु कुरु, तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, ॐ नमो नमः हूं ह्रः यः क्षः ह्रीं फट् फट् स्वाहा। फडिति For Private and Personal Use Only
SR No.525297
Book TitleShrutsagar 2015 01 02 Volume 01 08 09
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2015
Total Pages82
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy