SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra SHRUTSAGAR www.kobatirth.org 18 ॐ ह्रीँ [श्री] नन्दीश्वरद्वीपे पूर्वदिगाश्रितदधिमुखचतुष्के [श्री] जिनबिम्बेभ्योऽर्यं यजामीति स्वाहा ॥ ९॥ श्रीदेवेन्द्रस्य सम्बन्धि-दिग्मार्गे यो रतीकरः । तत्रस्थं विश्वरूपं च, पूजयेऽहं जिनाधिपम् ॥२॥ इन्द्राधिष्ठितदिग्भागे, वर्त्तते यो रतीकरः । तत्रस्थं पूज्यपादं च, पूजयेऽहं जिनेश्वरम् ||३|| ॥ इति श्रीपूर्वदिगाश्रितदधिमुखचतुष्कस्थितजिनबिम्बपूजा ॥ [श्रीपूर्वदिग्गतरतिकराष्टकस्थितजिनबिम्बपूजा ] त्रिदि (द) शेन्द्रस्य सम्बन्धि-दिशायां यो रतीकरः । तत्रस्थं श्रीजिनाधीशं, पूजयेऽहं शिवाप्तये ॥ १॥ श्रीमदिन्द्रस्य सम्बन्धि - दिशायां यो रतीकरः । तत्रस्थं श्रीजिनाधीशं, पूजयेऽहं सुखाप्तये ॥४॥ Acharya Shri Kailassagarsuri Gyanmandir देव-देवस्य दिग्भागे, सुखदोऽस्ति रतीकरः । तत्रस्थं श्रीजगत्पूज्यं, पूजयामि जिनेश्वरम् ॥५॥ प्राचीन बर्हिदिग्भागे, संस्थितो यो रतीकरः । तत्रस्थमकलङ्कं च, पूजयामि जिनेश्वरम् ॥६॥ इन्द्राणीपतिदिग्भागे, संस्थितो यो रतीकरः । तत्रस्थं जिनसूर्यं च, पूजयेऽहं सुखाप्तये ॥७॥ NOVEMBER-2014 त्रिदशेन्द्रस्य दिग्भागे, विद्यते यो रतीकरः । तत्रस्थितं (तत्रस्थं) जिनबिम्बं [च], पूजयामि सुभक्तिभाक् ॥८॥ ॥ अथाष्टकम् ॥ गङ्गादितीर्थभवपावनवारिपूरै स्तीर्थोदकैर्धुतमलैर्मुनितुल्यचित्तैः। प्राचीदिशारतिकराष्ट[क]चैत्यबिम्बे (म्बान्), नन्दीश्वरे वरगिरौ परिपूजयामि ॥१॥ For Private and Personal Use Only ॐ ह्रीँ श्रीनन्दीश्वरद्वीपे पूर्वदिगाश्रितरतिकराष्टकेषु [ श्री] जिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥ १ ॥
SR No.525295
Book TitleShrutsagar 2014 11 Volume 01 06
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy