SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जिनप्रभसूरिकृत फारसी भाषामां ऋषभदेव स्तवन अल्लाल्लाहि तुराहं कीम्वरु सहियानु तुं मरा ष्वांद ! दुनीयक समेदानइ घुरमारइ बुध चिरा नह्यं ||१|| संस्कृत व्याख्या : अल्लाला हे पूज्य ! तवाहं कर्मकरः । त्वं च पृथिवीपतिर्मम स्वामी | वसुधालोकान् जानासि । हे देव! चिरा कस्मात् अस्मान्न संभालयसि । यतस्त्वं मेदिनीं सर्वागमि वेत्सि, ततो मां दुःखिनं [ कथं ] न वत्सीत्यर्थः । गाथार्थ :- हे पूज्य ! हुं तारो सेवक नोकर छं अने तुं पृथ्वीपति जेवो मारो स्वागी छे. तुं तो जगत्ना बधा लोकोने जाणे छे-ओळखे छे तो पछी मने शा माटे लांबा समयथी संभारत नथी ? येके दोसि जिहार पंच्य शस ल्ल्य हस्त नो य दह । दानिशमंद हकीकत आकिलु तेयसु तुरा दोस्ती ॥२॥ संस्कृत व्याख्या : एको द्वौ त्रयश्चत्वारः पंच षट् सप्त अष्टौ नव दश वा वे एव नरा गुणिनो मध्यस्थाः साधवो येषां त्वदीया मैत्री । कोऽर्थः एको वा द्वौ वा यावत् दश वा त एव गुणिनो येषां त्वय्यनुरागो नापरे । गाथाद्वयं । गाथार्थ :- जगत्मां, एक वे त्रण वार पांच छ सात आट नव के दश जे कांई तारी साथे मैत्री धरावनारा, नरो छे ते ज गुणवान अने साधु पुरुष छे. आनिमानि खतमथु खुदा बिस्ताव किंचि बिवीनि । माहु रोजु सो जामु मुरा ये कुछ दिलु विनिसीनि ||३|| संस्कृत व्याख्या : हे स्वामिन्! अस्मदीयां भक्तिं किंचित् अल्पमात्रां शृणु आलोकय । विज्ञप्तिको शृणु विनयं च विलोकय इत्यर्थः । मासं दिवसं रात्रिं यामं एकमपि मम दिलु हृदये विनसिनी उपविश इत्यर्थः ।। खतमथुर्भक्तिर्यथा आलोवोमसुआरदुः खतमथुर्भक्तिः सुराद्गायनं नृत्यं स्याद्रकुर्नयश्च हथमु रूढिस्तदा काइदा | अन्यायोपि हरामु सोगतिरथो दिव्यादिका जूमला संघातस्य स यातनिहोरक इति स्याद्विक्रयः व्योध्वनी । । * टीप्पणकारे आ पद्य- कोइ कोश ग्रंथमांथी अहिं आपेलुं छे. आभाना शब्दोनो खयाल बराबर नथी आवतो. पण आ पद्य उपरथी ए वात जणाय छे के आगळना बखतमां फारसी अने संस्कृत एम द्विभाषाकोष आपणा विद्वानोए बनाव्या हता. For Private and Personal Use Only
SR No.525291
Book TitleShrutsagar 2014 07 Volume 01 02
Original Sutra AuthorN/A
AuthorKanubhai L Shah
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy