________________
Shri Mahavir Jain Aradhana Kendra
७४
www.kobatirth.org
दृब्धः श्रीगुरुनन्दिरत्न-चरणाम्भोजालितां भेजुषा, विद्यामण्डितपण्डितप्रभुसुधानन्दैरदोषीकृतः ।
तन्द्रातीतविनीतनन्दिविजयप्रादुष्कृताद्यप्रति
Acharya Shri Kailassagarsuri Gyanmandir
रत्नमण्डनविरचिते मण्डनाङ्के सुकृतसागरे.. रत्नमण्डनविरचिते मण्डनाङ्के सुकृतसागरे.. 'पूर्ण: पार्वणसोमसुन्दरगुणस्यानन्दिरत्नत्रयीश्रीगुरुधर्मघोषचरणद्वन्द्वारविन्दालिनः । प्रौढावन्तिचिरत्नमण्डनमणेः श्रीपेथडस्य श्रुतिस्वादिष्टः सुकृतादिसागर इति ख्यातः प्रबन्धोऽभवत् ।।२२३||
मार्च-अप्रैल - २०१४
सप्तमस्तरङ्गः ।
. अष्टमस्तरङ्गः ।'
ग्रन्थः सद्भिरयं मरुत्परिमलन्यायेन विस्तार्यताम् ।।२२४ ।।
- पं. रत्नमंडनगणिना सुकृतसागरकाव्यना अंतमां.
पं. रत्नमंडनगणिना बीजा ग्रंथ जल्पकल्पलताना त्रणे स्तबकोनां अंतिम पद्योमां पण गुरु मंदिरत्ननुं स्मरण करेलुं जोवामां आवे छे. तेम ज त्यांना गद्य उल्लेखोमां तपागच्छाधिपति सोमसुंदरसूरिना पट्टधर विद्यमान गच्छनायक रत्नशेखरसूरिना शिष्याणु तरीकेनो उल्लेख, तेमना आज्ञांकित अनुयायी तरीके पोताने सूचववा माटे छे.
'अस्ति स्वस्तिकरस्तमस्तिरयिता श्रीमन्दिरत्नो रविस्तत्पादप्रणये परायणतया कोकायते यः कविः । आद्यस्तत्कृतजल्पकल्पलतया क्रोडीकृतः साधनासिद्ध्याख्यस्तबको बभूव बहुलामोद : सुधीमण्डनः ||
For Private and Personal Use Only
श्लिष्टस्तत्कृतजल्पकल्पलतया शेषाब्धि-संख्योदयद्दोषाख्यस्तवको बभूव सुधियामाद्येतरो मण्डनम् (:) ||१३||
श्लिष्टस्तत्कृतजल्पकल्पलतिकामैकादिमत्र्यम्बकासिद्ध्याख्यस्तबकस्तृतीय उदयांचक्रे सुधीमण्डनः ।। २७ ।।
'इति श्रीतपागच्छ.... रत्नशेखरसूरीन्द्रशिष्याणुरत्नण्डनकृतायां जल्पकल्पलतायां मण्डनाङ्कः १,२,३'
- पं. रत्नमंडनकृत जल्पकल्पलता (दे. ला. ग्रं. ११, प्रकाशन संवत १९६८ )