SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३ श्रुतसागर - ३८-३९ तच्छिष्योऽस्ति च रत्नमन्दिरगणिर्भोजप्रबन्धो नवस्तेनासौ मुनि-भूमि-भूत-शशभृत्-संवत्सरे निर्मितः ।।' - रत्नमंदिरगणिए पोताना ग्रंथोमां ए नंदिरत्नगुरुनु स्मरण कर्यु छे, ए साथे पोताना गुरुना स्वर्गवासी गच्छनायक सोमसुंदरसूरिनुं अने ग्रन्थ-रचना-समये विद्यमान गच्छनायक तरीके रत्नशेखरसूरिनुं पण स्मरण त्यां त्यां उचित आचरणरूपे कर्यु छ - ए उपदेशतरंगिणीना आदि-अंतना उल्लेखो जोवा-विचारवाथी समजाय तेम छे. - एवी रीते पं. रत्नमंडनगणिना सुकृतसागर काव्यना प्रारंभमां जोवाथी जणाशे के तेमणे पण पूर्वोक्त परमगुरु, सद्गत गच्छनायक सोमसुंदरसूरिना पट्टधर विद्यमान गच्छनायक तरीके रत्नशेखरसूरिनुं स्मरण कर्या पछी नंदिरलगुरुनु पण स्मरण कर्यु छे, एटलुं ज नहि, ते काव्यना प्रत्येक (८) तरंगोना अंतमां-गद्य उल्लोखोमां पण शिष्टाचार तरीके ए गच्छनायकोना विनेय तरीके अने पं. नंदिरत्नगणिना चरणरेणु तरीके पोतानो परिचय कराव्यो छे, तथा ग्रंथना अंतमां श्लो. २२३-२२४मां पण तेमणे करेलो नंदिरत्नगुरुना नामनो निर्देश जोइ शकाय तेम छ - 'श्रीसोमसुन्दराचार्य-पट्ट-पूर्वाद्रि-हेलयः। तेजस्विनो जयन्ति श्रीरत्नशेखरसूरयः ।।३।। विभ्रती शिष्य हृन्म मञ्जूषोद्घाटपाटवम् । श्रीनन्दिरत्नगीश्चित्रमवक्रा कुञ्चिकायते ।।४।।' - पं. रत्नमंडनगणिना सुकृतसागर काव्य (जैन आत्मानंदसभा, भावनगरथी सं. १९७१मां प्र.)ना प्रारंभमां. 'इति युगोत्तमगुरुश्रीसोमसुन्दरसूरिपट्टालङ्कारश्रीरत्नशेखरसूरिविनेय-पण्डितनन्दिरत्नगणि-चरणरेणु-रत्नमण्डनविरचिते मण्डनाङ्के सुकृतसागरे............... प्रथमस्तरङ्गः । रत्नमण्डनविरचिते मण्डनाके सुकृतसागरे............... रत्नमण्डनविरचिते मण्डनाङ्के सुकृतसागरे.............. तृतीयस्तरङ्गः। रत्नमण्डनविरचिते मण्डनाङ्के सुकृतसागरे. ............. चतुर्थस्तरङ्गः । रत्नमण्डनविरचिते मण्डनाङ्के सुकृतसागरे............... पञ्चमस्तरङ्गः । रत्नमण्डनविरचिते मण्डनाङ्के सुकृतसागरे............... षष्ठस्तरङ्गः । For Private and Personal Use Only
SR No.525288
Book TitleShrutsagar Ank 038 039
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy