________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३३
१७ भार्या गोमतीयुतेन मातृपितृश्रेयोर्थ श्रीअजितनाथर्बिबं कारापितं ऊ. सि. प्रति. श्रीदेवगुप्तसूरिभिः। श्री आदिनाथ भगवान, चोवीशी
संवत १५०४ वर्षे वि(वै)शाख सु. २ श्रीश्रीमालज्ञातीय संघवी मेलग भार्या मेलादे सुत सिवा-सदाभ्यां स्वमातृपितृश्रेयसे श्री आदिनाथ चतुर्विंशति पट्टः कारितट्टे ब्रह्माणगच्छे श्रीमुनिचंद्रसूरिभिः प्रतिष्ठितं गोली वास्तव्य ।। श्री श्री आदिनाथ भगवान, चोवीशी
|| संवत १५३१ वर्षे माह वदि १ सोमे श्रीवायडज्ञातीय दो, चांपा भा. चांपलदे सु. दो. सहिसावार भा. पावी सु. दो. महीया गांगा मेघा वर्धमान स्व पुत्रा-पोत्रादि आत्मश्रेयसे वा. पांची नाम्न्या श्रीआदिनाथ चतुर्विशति पट्टः कारितः प्रतिष्ठितं श्रीवृद्धतपापक्षे श्रीज्ञानसागरसूरिभिः।। श्रीवटपद्रसू(षु) श्री वेगनपुरे पं. जयसुंदर गणिना || बमिनाथ भगवान, पंचतीर्थी
संवत् १६१७ वर्षे जेष्ठ सुदि ५ दिने श्रीपत्तन वासतव्यं । श्री उंसवालज्ञातीया दुरा। जइवंता भार्या बाइ जाणदे सुत पुरा जगपाल। भार्या टबकाइ। पुत्री। बाइ। लालबाई श्री नमिनाथबिंबं कारापितं पुन्यार्थं प्रतिष्ठितं श्री विजयदानसूरिभि श्री तपगच्छेः ।।
रत्नमंदिरमां विराजमान प्रतिमाना लेखो स्फटिकमय, सुमतिनाथ भगवाब, एकलतीर्थी
।। सं. १६८३ जे. सु. ३ थरादरावु. श्रीपति भार्या बा. मंगाईकेन सुमतिबिंब क.(का.) सा. तेजपालेन प्र.। श्शांतिनाथ भगवान, एकलतीर्थी
संवत् १६८१ वर्षे माह वदि १३ सोमे श्रीश्रीमाल वृद्धसाखायां सा. सं. धूआ भार्या गमनादे तत सुत सा. स्तपा सुत सा. पमराधेन(?) श्रीअंचलगच्छे श्रीतेजरतनसूरिणा उपदेशेन श्री शांतिनाथबिंबं प्रतिष्ठितं श्रीसंघ शुभं भवतु।। पाईनाथ भगवान, एकलतीर्थी । ___ सं. १६८३ जे. सु. ३ सोमे कडूआमती(ति) गच्छे उसवंशे वृद्धशाखायां भ. खीमजी भार्या बाइ जीवी सुत भ. प्रताप सीकेन श्रीपार्श्वनाथर्बिबं ४ तेजपालेन प्रतिष्ठितं ।।
For Private and Personal Use Only