________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
मार्च - २०१३ डाका भातृ जयतसिह नाणसीह?(इ?).....देदा भा. पू...... द्वितीय नाम कील्हणदेव्या पुत्र धरण-धिर सहितयो आत्मश्रेयोर्थं श्रीपद्मप्रभचतुर्विंशतिजिनालयः का. प्र. श्रीमहेंद्रसूरिभिः ।।श्री।।
श्री सुमतिनाथ, चतुर्विंशति - ४ ३. संवत् १४७५ वर्षे ज्यैष्ट वदि १२ सोमे श्रीश्रीमालज्ञातीय पितृ कडूआ भातृ ईला
माता कामलदे पितृमातृभ्रातृश्रेयोर्थं वइरसीके(हे)न श्रीसुमतिनाथचतुर्विंशतिपट्टे कारितं श्रीश्रीश्रीश्रीश्रीश्रीसागरतिलकसूरिणामुपदेशेन ।।
___ चतुर्विंशति - ५ ४. सं. ...................... वीरम भा. लाजा श्रे. राणा भा. सिरियादे श्रे. बीहडा
भा. कोल्हणदे सर्वगोत्रिणां श्रेयसे ...........चतुर्विंशति?बिंब करा. का. पिप्पलाचार्य श्रीगुणसमुद्रसूरि शिष्य. श्रीशांतिसूरिभिः ।।
श्री चंद्रप्रभस्वामी, चतुर्विंशति -६ ५. संवत् १३८७ वर्षे माघ शुदि ५ रवौ श्रीकाष्ठसंघे आचार्य श्रीशुभकीर्तिगुरोपदेशेन
नरसिंहपुर खेता सुत साजण वधू नागल सुत माणल सुत साढा सुत तेजाकेन श्रीचंद्रप्रभ श्रेयोर्थं प्रतिष्ठितं ।।
श्री आदिनाथ, पंचतीर्थी - ७ ६. संवत् १५७१ वर्षे माहा शुदि १३ रवौ राजाधिराज श्रीनाभिनरेश्वर माता
श्रीमरूदेवा तत्पत्र श्री:श्री:श्री श्री श्री आदिनाथबिंब कारितं सेवक तेजाच्धेना भोपाल लीखमीसी नीबाभिधानेन कर्मक्षयार्थं शुभं भवतु नुडलाइ वास्तव्य ।। श्रीश्रीश्रीश्रीश्री
श्री शांतिनाथ, पंचतीर्थी - ८ ७. संवत् १५५१ पौष सुदि १३ शुक्रे श्रीमंडपे श्रीश्री........... सोनी संग्रामस्य
भार्यया नाथी सुश्राविकया पुत्र उदयाकेरण मुख्यपरिवारसहितया स्वपुण्यार्थं श्रीशांतिनाथ बिंबं श्रीअंचलगच्छेश श्रीसिद्धांतसागरसूरीणामुपदेशन कारितं प्रतिष्ठितं श्रीश्रीपत्तननगरे श्रीसंघेन पूज्यमान चिरंनंदतात् श्री।।
__श्री अरनाथ, पंचतीर्थी - ९ ८. संवत् १५६२ वर्षे वैशाख वदि १० रवौ वौ. उपकेशज्ञातीय श्रीछाजडगोत्रे सा.
वयरसीह भार्या कउडी पुत्र. सा. नायमल्लना पुत्र हालासहितया श्रीअरूनाथबिंब
For Private and Personal Use Only