SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ गाहा : एत्तियमेत्तं साहइ सो देवो जाव चित्तवेगस्स । धणदेव! ताव निसुणसु जं संवितं तहिं तया । । ८९ ।। संस्कृत छाया : एतावन्मात्रं कथयति स देवो यावत् चित्रवेगस्य । धनदेव! तावद् निःशृणु यत् संवृत्तं तस्मिन्तदा ।।८९ गुजराती अनुवाद : आवु देव चित्रवेग कहे छे अटलीवार मां हे धनदेव ! शुं बिना बनी तु सांभळ/ ते हिन्दी अनुवाद : ऐसा देव चित्रवेग को कहता है, इतने में हे धनदेव क्या बात बनी, वह तूं सुन। गाहा : सोउं दइया - मरणं दूसह गुरु दुक्ख- दलिय सव्वंगो । वज्जासणि- भिन्नो इव उग्ग- भुयंगेण गसिउव्व ।। ९० ।। गहिउव्व रक्खसेणं पहओ इव मोग्गरेण गरुएण । नीससिय दीह - दीहं गुरु- सोयाऊरिओ खयरो ।। ९१ । । मुच्छा-निमीलियच्छो धसत्ति धरणी- यलम्मि सो पडिओ । निन्न - सयल - चेट्ठो संजाओ विगय- जीउव्व । । ९२ । । संस्कृत छाया : श्रुत्वा दयितामरणं दुस्सह- गुरु - दुःख - दलितसर्वाङ्गः । वज्राशनि - भिन्न इव उग्र भुजङ्गेन ग्रसित इव ।। ९० ।। गृहीत इव राक्षसेन प्रहत इव मुद्गरेण गुरुकेन । निश्वस्य दीर्घ- दीर्घं गुरु- शोकापूरितः खचरः ।। ९१ ।। मूर्च्छा - निमीलिताक्षों घसिति धरणी-तले स पतितः । निर्नष्टसकलचेष्टः सञ्जातो विगत जीव इव ।। ९२ ।। कुलकम् ।। - त्रिभिः
SR No.525094
Book TitleSramana 2015 10
Original Sutra AuthorN/A
AuthorSundarshanlal Jain, Ashokkumar Singh
PublisherParshvanath Vidhyashram Varanasi
Publication Year2015
Total Pages170
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy