________________
गाहा :
एत्तियमेत्तं साहइ सो देवो जाव चित्तवेगस्स । धणदेव! ताव निसुणसु जं संवितं तहिं तया । । ८९ ।।
संस्कृत छाया :
एतावन्मात्रं कथयति स देवो यावत् चित्रवेगस्य ।
धनदेव! तावद् निःशृणु यत् संवृत्तं तस्मिन्तदा ।।८९
गुजराती अनुवाद :
आवु देव चित्रवेग कहे छे अटलीवार मां हे धनदेव ! शुं बिना बनी तु सांभळ/
ते
हिन्दी अनुवाद :
ऐसा देव चित्रवेग को कहता है, इतने में हे धनदेव क्या बात बनी, वह तूं
सुन।
गाहा :
सोउं दइया - मरणं दूसह गुरु दुक्ख- दलिय सव्वंगो । वज्जासणि- भिन्नो इव उग्ग- भुयंगेण गसिउव्व ।। ९० ।। गहिउव्व रक्खसेणं पहओ इव मोग्गरेण गरुएण । नीससिय दीह - दीहं गुरु- सोयाऊरिओ खयरो ।। ९१ । । मुच्छा-निमीलियच्छो धसत्ति धरणी- यलम्मि सो पडिओ । निन्न - सयल - चेट्ठो संजाओ विगय- जीउव्व । । ९२ । । संस्कृत छाया :
श्रुत्वा दयितामरणं दुस्सह- गुरु - दुःख - दलितसर्वाङ्गः । वज्राशनि - भिन्न इव उग्र भुजङ्गेन ग्रसित इव ।। ९० ।। गृहीत इव राक्षसेन प्रहत इव मुद्गरेण गुरुकेन । निश्वस्य दीर्घ- दीर्घं गुरु- शोकापूरितः खचरः ।। ९१ ।। मूर्च्छा - निमीलिताक्षों घसिति धरणी-तले स पतितः । निर्नष्टसकलचेष्टः सञ्जातो विगत जीव इव ।। ९२ ।।
कुलकम् ।।
-
त्रिभिः