SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ४४. ४६. २६ : श्रमण, वर्ष ६२, अंक ४ / अक्टूबर-दिसम्बर २०११ ४०. वही, २८.४८ ४१. वही, २८.४९-५० ४२. वही, २८.५३-५४ वही, २८.२० तत्त्वार्थवार्तिक, ५.२२, भारतीय ज्ञानपीठ प्रकाशन, काशी, १९५५ ४५. वर्तना परिणाम: क्रिया परत्वापरत्वे च कालस्या-तत्त्वार्थसूत्र, ५.२२,पूवोक्त तत्त्वार्थभाष्य,५.२२,सेठ मणिलाल रेवाशंकर जगजीवन जौहरी,बम्बई १९३२ ४७. सर्वार्थसिद्धि, ५.२२, भारतीय ज्ञानपीठ प्रकाशन, दिल्ली, पृ० २२२ ४८. तत्त्वार्थभाष्य, ५.२२, परमश्रुत प्रभावक मण्डल, अगास, पृ०-२६७ लोकप्रकाश, २८.५८, पूर्वोक्त तत्त्वार्थश्लोकवार्तिकालंकार, ५.२२ षष्ठ भाग, पृ० १६५ सर्वार्थसिद्धि, ५.२२, पृ० २२२, पूर्वोक्त तत्त्वार्थश्लोकवार्तिकालंकार, षष्ठ भाग, पृ० १६९ तत्त्वार्थसूत्र, ५.४१, पूर्वोक्त ५४. अनादिरादिमांश्च। - तत्त्वार्थसूत्र, ५.४२, पूर्वोक्त ५५. क्रिया गतिः, सा त्रिविधा- प्रयोगगतिः, विस्रसागति:, मिश्रिकेति। - तत्वार्थभाष्य, ५.२२, पूर्वोक्त क्रिया परिस्पन्दात्मिका। सा द्विविधा; प्रायोगिकवैस्रसिकभेदात् । तत्र प्रायोगिकी शकटादीनाम्, वैस्रसिकी मेघादीनाम् । सर्वार्थसिद्धि,५.२२,पृ०२२३, पूर्वोक्त ५७. परिस्पन्दात्मको द्रव्यपर्यायः सम्प्रतीयते क्रिया देशान्तरप्राप्तिहेतुर्गत्यादिभेदभृत् ।।- तत्त्वार्थश्लोकवार्तिकालंकार, षष्ठ भाग, पृ० - १९५ वाक्यपदीय, कालसमुद्देश, कारिका २ पर हेलाराजकृत प्रकाश व्याख्या कालो हि द्विविधः परमार्थकालो व्यवहारकालश्च। परमार्थकालो वर्तना लक्षणः। परिणामादिलक्षणो व्यवहारकालः। सर्वार्थसिद्धि, ५.२२,पृ० २२३, पूर्वोक्त ६०. ववगदपण्णवण्णरसो ववगद दो गंध अट्ठफासो य अगुरुलहुगो अमुत्तो वट्टणलक्खो य काला त्ति।। -२४, पंचास्तिकाय ५३. ५६. नीने ५८.
SR No.525078
Book TitleSramana 2011 10
Original Sutra AuthorN/A
AuthorSundarshanlal Jain, Ashokkumar Singh
PublisherParshvanath Vidhyashram Varanasi
Publication Year2011
Total Pages130
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy