SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३४ : श्रमण, वर्ष ६२, अंक २ / अप्रैल-जून-२०११ १९. 'अथमतं-मोक्षार्थं ध्यानं क्रियते, न चाधकाले मोक्षोऽस्तिः ध्यानेन् किं प्रायोजनम् ? नैवं अद्यकालेऽपि परम्परया मोक्षोऽस्ति। कथ मितिचेन्, स्वशुद्धात्मभावनाबलेन संसारस्थितिं स्तोकं कृत्वा देवलोकं गच्छति, तस्मादागत्य मनुष्यभवे रत्नत्रयभावनां लब्ध्वा शीघ्रं मोक्षं गच्छतीति।' द्रव्यसंग्रह, ५७/२३३/११ २०. अज्जवि तिरयणवंता अप्पा झाउण जंति सुरलोए। तत्थ चुया मणुयत्ते उप्पज्जिय लहहि णिव्वाणं ॥ तत्त्वसार, गा० १५ २१. भरहे दुस्समकाले धम्मज्झाणं हवेइ साहुस्स। तं अप्पसहावद्विदे ण हु मण्णाइ सो वि अण्णाणी ॥ मोक्षपाहुड़, गा० ७६ २२. तत्त्वदेशना, पृ० ३५ २३. वही, पृ० ३४ २४. सर्वार्थसिद्धि, ९/३६/४५०/५ २५. राजवार्तिक, ९/३७/४५३/६ स० सि० तथा ९/३७/२/६३३/३ श० वा० २६. धवला, १३/५,४,२६/७४/१० २७. तत्त्वदेशना, पृ० ३० २८. राजवार्तिक, ९/३६/१३/६३२/१७
SR No.525076
Book TitleSramana 2011 04
Original Sutra AuthorN/A
AuthorSundarshanlal Jain, Shreeprakash Pandey
PublisherParshvanath Vidhyashram Varanasi
Publication Year2011
Total Pages120
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy