________________
श्रीमद्धनेश्वरसूरिविरचितं
सुरसुंदरीचरिअं अट्टमो परिच्छेओ
( चित्रवेगना मनमां थता विचारो )
गाहा :
अहयंपि तओ दक्खिण - दिसा मुहो सह पियाए संचलिओ । चिंतेमि य किं काही खयरो नहवाहणो इहि ? । । १ । ।
संस्कृत छाया :
अहमपि ततो दक्षिणदिशामुखः सह प्रियया सञ्चालितः । चिन्तयामि च किं करिष्यति खचरो नभोवाहन इदानीम् ।। १ ।।
गुजराती अनुवाद :
त्यारबाद हुं पण दक्षिण दिशा तरफ प्रियानी साथे चाल्यो अने हवे नभोवाहन विद्याधर शुं करशे? एना विचारमां पड़ी गयो ।
हिन्दी अनुवाद :
उसके बाद मैं भी दक्षिण दिशा की ओर अपनी प्रिया के साथ चल पड़ा और अब नभोवाहन विद्याधर क्या करेगा? यह सोचने लगा।
गाहा :
कय- सुर- रक्खस्स महं बहु - विज्जा - दप्पिओवि सो खयरो । न हु सक्किस्सइ काउं अवयारं गरुय - रोसोवि । । २ । । संस्कृत छाया :
कृतसुररक्षस्य मम बहुविधा- दर्पितोऽपि स खचरः । न खलु शक्ष्यति कर्तुमपकारं गुरुकरोषोऽपि ।। २॥
गुजराती अनुवाद :
घणी विद्याथी गर्विष्ठ तथा भारे क्रोधायमान एवो पण विद्याधर देव
503