SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ८ : श्रमण, वर्ष ५९, अंक ४/अक्टूबर-दिसम्बर २००८ ६. इयमद्य निशास पूर्वा सौमित्र प्रहिता वनम् । वनवानस्य भद्रं ते स नोकण्ठितुमर्हसि ।। पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः। यथा निलयमायद्भिर्निलीनानि मृगद्विजैः।। वही, (अयोध्याकाण्ड), ४६.३ ७. बहूना वितता यज्ञा द्विजानां य इहागताः। तेषां समाप्तिरायत्ता तवं वत्स निवर्तने ।। भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च। याचमानेषु राम त्वं भक्तिं भक्तेषु दशेये। वही, (अयोध्याकाण्ड) ४५, २८-२९ ८. आचारांगसूत्र, १/१/५/४४ ९. वराङ्गचरित, २२/६९-७२ १०. धर्मशर्माभ्युदय, १/४९, पं० पन्नलाल जैन साहित्याचार्य, पृ०-११ । ११. आचारांगसूत्र, उ०-५, गाथा-४५ १२. समवायांगसूत्र, समवाय-१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525066
Book TitleSramana 2008 10
Original Sutra AuthorN/A
AuthorShreeprakash Pandey, Vijay Kumar
PublisherParshvanath Vidhyashram Varanasi
Publication Year2008
Total Pages202
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy