SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३६ : श्रमण, वर्ष ५९, अंक ३ / जुलाई-सितम्बर २००८ १६. इत्येवं लेशतस्तावन्नाम्ना वृत्तिरुदाद्यता । १७. गंगायां घोष इत्यादौ यथा सामीप्यलक्षणा । वही, पृ० २९७. १८. न्यायमञ्जरी, भाग १, पृ० ४४. १९. महेन्द्र कुमार न्यायाचार्य, जैन दर्शन, पृ० २७३ २०. प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु पुरा महाकवीनाम् । यत्तत्प्रसिद्धावयातिरिक्तं विभाति लावण्यमिवाङ्गनासु ।। ध्वन्यावलोक, सम्पा०- पं० शोभित मिश्रा, चौखम्बा संस्कृत सीरिज, वाराणसी, १९६४, १/४. २१. न्यायमञ्जरी, भाग १, पृ० ४५ २२. यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ । व्यक्तः काव्यविशेषः स ध्वनिरिति सूरभिः कथितः । ध्वन्यावलोक, १/१३. २३. न्यायमञ्जरी, पृ० १२९-३०. २४. मानान्तरपरिच्छेद्यवस्तरूपोपदेशिनाम्। शब्दानामेव साम्थयं तत्र तत्र तथा तथा ।। न्यायमञ्जरी, भाग १, पृ० ४५. २५. न्यायमञ्जरी, ग्रंथिभंग, पृ० ३३. २६. पदानां हि द्वयी शक्तिरभिधात्री तात्पर्यशक्तिश्च । तत्राभिधात्री शक्तिरेषां पदार्थेषूपयुक्ता तात्वर्यशक्तिश्च वाक्यार्थे पर्यवस्यतीति । न्यायमञ्जरी, भाग १, पृ० ३५८. २७. द्रष्टव्य- न्यायमञ्जरी, १, पृ० ३६४-३७२. २८. अभिधात्री मता शक्तिः पदानां स्वार्थनिष्ठता । तेषां तात्पर्यशक्तिस्तु संसर्गावगमावधिः।। वही, पृ० ३७२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525065
Book TitleSramana 2008 07
Original Sutra AuthorN/A
AuthorShreeprakash Pandey, Vijay Kumar
PublisherParshvanath Vidhyashram Varanasi
Publication Year2008
Total Pages242
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy