________________
जैनशास्त्रों में विज्ञानवाद : २३
१३. तदेतत् विज्ञानाद्वैतं प्रत्यक्षविरुद्धम्, अन्तरर्थवद् बहिरर्थस्यापि नीलादेः
परमार्थस्य प्रत्यक्षेणोपलक्षणात्। भ्रान्तं तत्प्रत्यक्षमिति चेत्; न, बाधकाभावात्। उक्त एव वेद्यवेदकलक्षणाभावो बाधक इति चेत्, तावदेवं वदता योगाचारेण विज्ञानानां क्षणिकत्वमनन्यवेद्यत्वं नानासन्तानत्वमनुमानेनैव व्यवस्थापनीयम्,
स्वसंवेदनात् तदसिद्धेः.....। वही पृष्ठ १२. १४. अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः।
ग्राह्य-ग्राहक-संवित्तिभेदवानिव लक्ष्यते।। नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः। ग्राह्य-ग्राहक-वैधुर्यात् स्वयं सैव प्रकाशते।। प्रमेयकमलमार्तण्ड परिशीलन पृष्ठ १९ से उद्धृत, प्रो०उदयचन्द्र जैन, प्रका०-प्राच्य श्रमण
भारती, मुजफ्फरनगर, प्रथम संस्करण, १९९८ १५. विशेष जानकारी हेतु देखें - प्रमेयकमलमार्तण्ड परिशीलन, पृष्ठ
१८-२६.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org