________________
२२ :
श्रमण, वर्ष ५९, अंक ३/जुलाई-सितम्बर २००८
३. अविभागेऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः।
ग्राह्य-ग्राहकसंवित्ति भेदवानिव लक्ष्यते।। प्रमाणवार्तिक ३/३५४ (देखें, आप्तमीमांसा तत्त्वदीपिका, सम्पाo-प्रो० उदयचन्द्र जैन, प्रका०श्री गणेश वर्णी दिगम्बर जैन संस्थान, नरिया, वाराणसी, प्रथम संस्करण, वी०नि०सं० २५०१, टिप्पण, पृष्ठ ४७) देवागम अपरनाम आप्तमीमांसा, अनु०-युगलकिशोर मुख्तार, प्रका०वीर सेवा मंदिर ट्रस्ट, २१, दरियागंज, दिल्ली-६, प्रथम संस्करण,
वी०नि०सं०२४९४, कारिका ७९. ५. अष्टसहस्त्री, टीकाकर्ती- आर्या ज्ञानमती, प्रका०-दि०जैन त्रिलोक शोध
संस्थान, हस्तिनापुर, प्रथम संस्करण, वी०नि०सं० २५१६, कारिका ।
७९ की टीका, तृतीय भाग, पृष्ठ ३७६. ६. आप्तमीमांसा तत्त्वदीपिका, पृष्ठ २६२. ७. अष्टसहस्त्री, तृतीय भाग, कारिका ७९ की टीका, पृ० ३७८. ८. प्रतिज्ञादोषस्तावत् स्ववचनविरोधः - अष्टसहस्री, तृतीय भाग, कारिका
८० की टीका, पृ० ३८३. ९. देवागम अपरनाम आप्तमीमांसा, कारिका ८०. १०. सहोपलम्भ नियमादभेदो नीलतद्धियोद्विचन्द्रदर्शनवद् इत्यत्र अर्थसंविदो:
सहदर्शनमुपेत्य इति एकत्वैकान्तं साधयन् कथमवधेयाभिलापः। अष्टसहस्त्री,
तृतीय भाग, पृ० ३८३. ११. स्वोक्तधर्म-धर्मिवचनस्य हेतु-दृष्टान्त-भेदवचनस्य चाद्वैतवचनेन विरोधात्।
संविदद्वैतवचनस्य च तद्भेदवचनेन व्याघातात्, तद्वचनज्ञानयोश्च भेदे तदेकत्वसाधनाभिलापविरोधात्, तद्भिलापे वा तद्भेदविरोधात्। इति स्ववचनयो-विरोधाद् विभ्यत् स्वाभिलापाभावं वां स्ववाचा प्रदर्शयन् कथं स्वस्थ:? सदा मौनव्रतिकोहमित्यभिलापवत् स्ववचनविरोधस्यैव स्वीकरणात् ...। अष्टसहस्त्री, कारिका ८० की टीका, तृतीय भाग, पृष्ठ
३८३. १२. सत्यशासन परीक्षा, सम्पा०-गोकुलचन्द्र जैन, प्रकाo-भारतीय ज्ञानपीठ,
दुर्गाकुण्ड रोड, वाराणसी, पृष्ठ ११.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org