________________
४२ :
श्रमण, वर्ष ५८, अंक ४/अक्टूबर-दिसम्बर २००७
१३. प्रत्यक्षानुमानागममूलां प्रत्यभिज्ञामाश्रित्य। ईश्वर प्रत्यभिज्ञा विमर्शिनी, खण्ड
२, पृ० १९५ १४. जैन, धर्मचन्द्र, बौद्ध प्रमाणमीमांसा की जैन दृष्टि से समीक्षा, पृ० ३०९ १५. तस्मात् स एवायभित्ति प्रतययद्वयमेतत्। प्रमाणवार्तिक,५ १६. प्रत्क्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते।
विशिष्टस्यान्यतोऽसिद्धरुपमानप्रमाणता। मीमांसाश्लोकवार्तिक, उपमान
परिच्छेद, ३८ १७. न्यायवार्तिक ता० टी०, पृ० १३८ १८. न्यायमंजरी, भाग-२, पृ० ३३ १९. उपमानं प्रसिद्धार्थसाधात्साध्यसाधनं।
तद्वैधात् प्रमाणं किं स्यात्संज्ञिप्रतिपादनम्। लघीयस्त्रय, १९