________________
जैन दर्शन एवं योगवासिष्ठ में ज्ञान की क्रमागत अवस्थाओं
३. जैन, सागरमल, गुणस्थान सिद्धांत : एक विश्लेषण, पृ० ५३, पार्श्वनाथ विद्यापीठ, वाराणसी, १९९६.
४. सम्मत्तमिच्छपरिणामेसु जहिं आउगं पुरा बद्धं ।
तहिं मरणं मरणंत समुग्धादो वि य ण मिस्सम्मि १/२४, गोम्मटसर ( जीव- १ काण्ड) जे० एल० जैन, दी सेन्द्रल जैन पब्लिशिंग हाउस, अजित आश्रम,
लखनऊ, १९२७.
५.
कदकफलजुदजलं वा सरए सरवाणियं व णिम्मलयं । सयलोवसंतमोहो, उबसंतकसायओ होदि । वही, १ / ६१.
६. ज्ञानसार त्यागाष्टक (उद्धृत-दर्शन एवं चिन्तन, पं० सुखलाल सघवी), पृ० २७५. ७. बीजजाग्रत्तथा जाग्रन्महाजाग्रत् तथैव च। योगवासिष्ठ ३ / ११७ / ११
जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तकम् ।। वही, ३/११७ / १२
८. ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता।
विचारणा द्वितीया तु तृतीया तनुमानसा। वही, ३/११८/५.
सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽ संसक्तिनामिका ।
पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता। वही, ३ / ११८/६. ९. स्थितः किं मूढ एवास्मि प्रेक्ष्येऽहं शास्त्रसज्जनैः । वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः । वही, ३/११८/८.
शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् ।
सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा । वही ३ / ११८/९. ११. विचारणाशुभेच्छाभ्यामिन्द्रियार्थेष्वसक्तता।
१०.
यात्र सा तनुताभावात् प्रोच्यते तनुमानसा । वही, ३/११८/१०
१२. भूमिकात्रितयाभ्यासाच्चित्तेऽर्थे विरतेर्वशात् ।
सत्यात्मनि स्थितिः शुद्धे सत्त्वापत्तिरुदाहृता ॥ ३/११८/११.
: ९३
१३. योऽन्तः सुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ।। गीता ५ / २४.
१४. यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान्नामरूपाद् विमुक्तः परात्परं पुरुषमुपैति दिव्यम्|| मुण्डकोपनिषद् ३/२/८.
१५. दशाचतुष्टयाभ्यासादसंसङ्गफलेन च।
रूढसत्त्वचमत्करात् प्रोक्ताऽसंसक्तिनामिका || योगवासिष्ठ ३ / ११८ / १२.