SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९४ : श्रमण, वर्ष ५८, अंक २-३/अप्रैल-सितम्बर २००७ १६. नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन। ___न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः। गीता ३/१८. १७. यस्य सर्वे समारम्भा: कामसंकल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः।। वही, ४/१९. १८. भूमिकापञ्चकाभ्यासात् स्वात्मारामतया दृढ़म्। आभ्यन्तराणांबाह्यानां पदार्थानामभावनात्।। योगवासिष्ठ ३/११८/१३. १९. भूमिषट्कचिराभ्यासाद् भेदस्याऽनुपलम्भतः। यत् स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः।। वही, ३/११८/१५. २०. जैन, सागरमल, गुणस्थान सिद्धांत : एक विश्लेषण, पृ० ११४-११५, पार्श्वनाथ विद्यापीठ, वाराणसी, १९९६. २१. पं० सुखलाल जी, दर्शन और चिन्तन, पृ० २८२-२८३, गुजरात विधासभा, अहमदाबाद, १९५७. २२. केवलात् कर्मणो ज्ञानान्न हि मोक्षोऽभिजायते। किन्तूभाभ्यां भवेन्मोक्ष: साधनं तूभयं विदुः।। योगवासिष्ठ १/१/८.
SR No.525061
Book TitleSramana 2007 04
Original Sutra AuthorN/A
AuthorShreeprakash Pandey, Vijay Kumar
PublisherParshvanath Vidhyashram Varanasi
Publication Year2007
Total Pages242
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy