________________
६८ :
श्रमण, वर्ष ५८, अंक २-३/अप्रैल-सितम्बर २००७
जदो
तदो
जदो८ पहुदि भअवदो सुज्जस्स उअत्थाणं कदुअ पडिणिउत्तो महाराओ। जदो पहुदि मम दंसणपहं आअदो सो तवोवण रक्खिदा रायसी। जदो०० एक्कं एव्व णो जीविदं दुधा ट्ठिदं सरीरं। तदो तदो०११ तदो०२ सोहणं भवे। तदो०३ अहं अहिलासपूरइत्तअं पसादं दावइस्सं त्ति। तदो१०४ जुज्जदि त्ति ताए एव्वं संपादिदो अत्थो। तदो०५ किं दाणिं अत्ताण आआसइस्सं। तदो१०६ क्खु इअं भट्टदारिआए समवत्था संवुत्ता। तदो०७ णिअत्तिस्सदि त्ति। तदो तदो। तदो०९ अहं गुरुसावसंमूढहिअआ विसुमादिदेवदाणिअमा। तदो११० उवलद्धवुत्तन्तेण भअवदा चवणेण अहं समादिट्ठा। तदो११ किं भवे ? तदो१२ आरहिअ तग्गदेण अहिलासेण एतदवत्थम्हि संवुत्ता। तदो१३ से इमं अत्तणामहेअअकिअं अंगुलीअअं दंसेहि। असमत्थम्हि अग्गदो १४ भविअ अत्ताणअं दंसिदुम्। अहं एव्व अवराधा जा पडिऊलदसणा भविअ अग्गदो १५ चिट्ठामि। अग्गदो १६ वि मए ट्ठिदाए उदासीणो महाराओ। णं भवं अग्गो १७ मे वट्टदि। जाणे सही अग्गदो १८ मे वट्टदि त्ति।
अग्गदो