________________
इदो
कुदो
कालिदास के नाटकों में प्रयुक्त प्राकृत के तद्धित प्रत्यय
अदो७३ दाव तुए दिव्वरसाहिलासिणा जादअव्वदं गहिदम् । अदो७४ वरं णत्थि मे वअणम् ।
मेवाविहओ अदो" पिअदरं मंतिदुम् ।
अदो७६ क्खु पिअंवदा सि तुमं ।
अदो७ सहीहिं संदिट्ठम्हि भत्तुणो अंगुलीअअं दंसइदव्वं त्ति । इदो दिट्ठिी ण देसि ।
इदो इदो ७९ भवं ।
इदो इदो देवो ।
०
सव्वकालं इदो' एव्व सोत्थिवा अणमोदएहिं कुक्खि पूरिअ संपदं
मालविअं सिविणावेदि ।
२
भट्टा इदो एव्व धावदि ।
३
इदो इदो भवं ।
इदो एहि ।
इदो भवे ।
इदो ६ ८६ गमिस्सम् । इदो इदो
इदो इदो" भट्टिणी |
दाव।
: ६७
१
एदु भवम् ।
इदो
इदो इदो
भोदी |
इदो इदो दक्खिणन्तरेण चलिदो सउणिहदासो ।
कुदो १२ दे दाणिं इअं धीरदा ।
अण्णोष्णकलहप्पिआणं मत्तहत्थीणं एक्कदरस्सिं अणिज्जिदे कुदो उवसमो।
कुदो विहवो सिणिद्धस्स सहीजणस्स इमं वुत्तन्तं आचक्खिदुं । कुदो" दाणिं ओगमिदव्वं दोलाघरं पढमं गदो भट्टा ण वेत्ति । कुदो दे अणुसओ
कुदो१७ एदं ।