SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ इदो कुदो कालिदास के नाटकों में प्रयुक्त प्राकृत के तद्धित प्रत्यय अदो७३ दाव तुए दिव्वरसाहिलासिणा जादअव्वदं गहिदम् । अदो७४ वरं णत्थि मे वअणम् । मेवाविहओ अदो" पिअदरं मंतिदुम् । अदो७६ क्खु पिअंवदा सि तुमं । अदो७ सहीहिं संदिट्ठम्हि भत्तुणो अंगुलीअअं दंसइदव्वं त्ति । इदो दिट्ठिी ण देसि । इदो इदो ७९ भवं । इदो इदो देवो । ० सव्वकालं इदो' एव्व सोत्थिवा अणमोदएहिं कुक्खि पूरिअ संपदं मालविअं सिविणावेदि । २ भट्टा इदो एव्व धावदि । ३ इदो इदो भवं । इदो एहि । इदो भवे । इदो ६ ८६ गमिस्सम् । इदो इदो इदो इदो" भट्टिणी | दाव। : ६७ १ एदु भवम् । इदो इदो इदो भोदी | इदो इदो दक्खिणन्तरेण चलिदो सउणिहदासो । कुदो १२ दे दाणिं इअं धीरदा । अण्णोष्णकलहप्पिआणं मत्तहत्थीणं एक्कदरस्सिं अणिज्जिदे कुदो उवसमो। कुदो विहवो सिणिद्धस्स सहीजणस्स इमं वुत्तन्तं आचक्खिदुं । कुदो" दाणिं ओगमिदव्वं दोलाघरं पढमं गदो भट्टा ण वेत्ति । कुदो दे अणुसओ कुदो१७ एदं ।
SR No.525061
Book TitleSramana 2007 04
Original Sutra AuthorN/A
AuthorShreeprakash Pandey, Vijay Kumar
PublisherParshvanath Vidhyashram Varanasi
Publication Year2007
Total Pages242
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy