________________
२२ :
श्रमण, वर्ष ५८, अंक २-३/अप्रैल-सितम्बर २००७
३२. मज्झिमनिकाय, २/२/२; विसुद्धिमग्ग, पृ० २६९. ३३. योगशास्त्र (हेम०), ६/४-५; योगशास्त्र एक परिशीलन (अमरमुनि), पृ०
४१.
३४. योगदर्शन, २/५०-५१. ३५. सहित: सूर्यभेदश्च उज्जायीशीतली तथा।
भस्त्रिका भ्रामरी मूर्छा केवली वाष्टकुंभकाः। घेरण्डसंहिताः ५/४५. ३६. प्रत्याहारस्तथा शान्त उत्तरश्चाधरस्तथा।।
एभिर्भेदश्चतुर्भिस्तु सप्तधा कीर्त्यते परैः।। योगशास्त्र (हेम०), ५/५. ३७. वहीं, ५/१३; १४-२०. ३८. दिगे, अर्हतदास बन्डोवा, उद्धृत जैन योग का आलेचनात्मक अध्ययन,
पृ० १४९. ३९. तेभ्यासपूर्वकंहि चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बार्ज:
समाधिसम्प्रज्ञात:। योगदर्शन (व्यासभाष्य), १/५१. ४०. अभिधर्मकोश, पृ० ५०.
भवाग्रासंज्ञिसत्त्वाश्च सत्त्यावासा नव स्मृताः। वही, ३/६. चित्तसेग्गया हवइ झाणं, आवश्यकनियुक्ति, १४५९; । तद्ध्यानं निर्जरा-हेतुः संवरस्य च कारणम्। तत्त्वानुशासन, ५६. योगो ध्यानं समाधिश्च धी-रोध: स्वान्तनिग्रहः। अन्त:संलीनता चेति तत्पर्यायाः स्मृता बुधैः।। (आर्ष २१/१२); तत्त्वानुशासन,
पृ० ६१. ४३. ध्यानं विधित्सता ज्ञेयं ध्याता ध्येयं तथा फलम् - योगशास्त्र, (हेम०), ७/१. ४४. दिगे, अर्हतदास बन्डोवा, जैन योग का आलोचनात्मक अध्ययन, पृ० १६१. ४५. तदेवाऽर्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ योगदर्शन, ३/२.
४२.