SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११४ : श्रमण, वर्ष ५८, अंक २-३/अप्रैल-सितम्बर २००७ ४४. सम्भवप्रत्ययस्तर्क: प्रत्यक्षानुपलम्भतः। अन्यथा सम्भवासिद्धरनवस्थानुमानतः।। प्रमाणसंग्रह कारिका, १२ ४५. साध्य साधनसम्बन्धाज्ञाननिवृत्तिरूपे साक्षात्स्वार्थनिश्चायने फले साधकतमस्तर्कः। तत्वार्थश्लोकवार्तिक, १/१३/११९ । ४६. उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः। परीक्षामुख, ३/७ ४७. उपलम्भानुपलम्भसंभवं, त्रिकालीकलितसाध्यसाधनसम्बन्धाद्यलम्बनम्, इदमस्मिन् सत्येव भवति इत्याद्याकारं संवेदनम् ऊहाऽपरनामा तर्कः। प्रमाणनयतत्त्वालोक, ३/७ ४८. यथा यावान कश्चिद् धूमः स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसत्ययौ न भवत्येव। वही, ३/८ ४९. पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्तर्व्याप्ति:, अन्यत्र तु बहिर्व्याप्तिः । __यथा अनेकान्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेरिति, अग्निमानयं देश: धूमवत्वाद्, य एवं स एवं, यथा पाकस्थानमिति च। प्रमाणनयतत्त्वालोक, ३/३८-३९ ५०. विजल्वान, डॉ० चक्रधर, भारतीय न्यायशास्त्र, पृ० २३१. ५१. कोठिया, डॉ० दरबारी लाल, जैन तर्कशास्त्रा में अनुमान विचार, पृ० १५६. ५२. सहक्रमभावनियमोऽविनाभावः। परीक्षामुख ३/१२. ५३. सहचारिणोाप्यव्यापकयोश्च सहभावः, वही, ३/१३. ५४. कोठिया, डॉ दरबारी लाल, जैन न्याय की भूमिका, पृ० ८३. ५५. पूर्वोत्तर चारिणोः कार्यकारणयोश्च क्रमभावः। परीक्षामुख, ३/१४.
SR No.525061
Book TitleSramana 2007 04
Original Sutra AuthorN/A
AuthorShreeprakash Pandey, Vijay Kumar
PublisherParshvanath Vidhyashram Varanasi
Publication Year2007
Total Pages242
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy