________________
बौद्ध एवं जैन दर्शन में व्याप्ति-विमर्श : ११३
२३. यस्य येन सह तादात्म्यदुत्पत्ति न स्तो न स
तदविनाभावी यथा प्रमेयत्वादिरनित्यत्वादिना। हेतुबिन्दु टीका, पृ० ९ २४. जैन, डॉ० धर्मचन्द्र, बौद्ध प्रमाणमीमांसा की जैन दृष्टि से समीक्षा, पृ० २५८. २५. उद्धृत, शर्मा, डॉ० ब्रजनारायण, भारतीय दर्शन में अनुमान, पृ० १७४. २६. न्यायबिन्दु टीका, पृ० ११३. २७. बौद्ध तर्कभाषा टीका, पृ० ८५. २८. तादात्म्यतदुत्पत्तिभ्यामविनाभावो व्याप्तः, तयोस्तत्रावश्यंभावात्। तस्य च तयोरेव
भावादत्तत्स्वभावस्यातदुत्पत्तेश्च (तदनायत्तत) या तदव्यभिचारनियमाभावात्। हेतु
बिन्दू टीका, पृ० ८. २९. कोठिया, डॉ० दरबारीलाल, जैन तर्कशास्त्र में अनुमान विचार, पृ० १३८. ३०. शर्मा, डॉ० ब्रजनारायण, भारतीय दर्शन मे अनुमान पृ० १९२. ३१. विजल्वान, डॉ० चक्रधर, भारतीय न्यायशास्त्र, पृ २३१. ३२. 'अन्वयो व्यतिरेको वा उक्तः' वेदितव्य इति सम्बन्धः। अन्वयव्यतिरेकरूपत्वाद्
व्याप्तिरेति भावः। हेतुबिन्दु टीका, पृ० १९. ३३. इदमस्मिन् सत्येव भवत्यसति न भवेत्येवेति च। यथाऽग्नावेव धूमस्तदभावे न
भवत्वेवेति च। परीक्षामुख, ३/८-९. ३४. शर्मा, डॉ० ब्रजनारायण, भारतीय दर्शन में अनुमान, पृ० १३८. ३५. वही, पृ० १३८. ३६. त्रिकालवर्तिसाध्य-साधनयोः सम्बन्धः व्याप्तिः।
प्रमाणनयतत्त्वालोक, ३/७ की व्याख्या। ३७. Bhattacharya, Dr. Hari Satya, Praman-Naya Tattawalokalan
___kar, Page 182 ३८. मुनि, नथमल, जैन न्याय का विकास, पृ० ११५. ३९. व्याप्तिापकस्य व्याप्ते सति भाव एव व्याप्तस्य वा तत्रैव भावः। प्रमाणमीमांसा
१/२/६ ४०. प्रमाणमीमांसा (भाषा टिप्पणी), पृ० ७९. . ४१. वही, पृ० ७९. ४२. कालत्रयीवर्तिनो: साध्यसाधनयोर्गम्यगमकयोः सम्बन्धोऽविनाभावो व्याप्तिः।
रत्नाकरावतारिका, भाग-२, पृ० २०. ४३. साध्यसाधनयोर्गम्यगमकभावप्रयोजको व्यभिचारगन्धासहिष्णुः सम्बन्धविशेषो
व्याप्तिरविनाभावः। न्यायदीपिका, पृ० ६२