SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११२ : सन्दर्भ १. २. ३. ४. ५. ६. ७. ८. श्रमण, वर्ष ५८, अंक २-३ / अप्रैल-सितम्बर २००७ शर्मा, डॉ० ब्रजनारायण, भारतीय दर्शन में अनुमान, पृ० ७४. कोठिया, डॉ० दरबारी लाल, जैन तर्कशास्त्र में अनुमान विचार, पृ० १३०. मुनि, नथमल जैन न्याय का विकास, पृ० ११५. जैन, डॉ० धर्मचन्द्र, बौद्ध प्रमाण- मीमांसा की जैन दृष्टि से समीक्षा, पृ० २६०. विजल्वान, डॉ० चक्रधर, भारतीय न्यायशास्त्र, पृ० २२०. नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः । सांख्यसूत्र, ५/२९. विजल्वान, डॉ० चक्रधर, भारतीय न्यायशास्त्र, प० २२७. अनुमेयस्य तुल्यजातीयेष्वनुवृतौ भिन्नजातीयेभ्यो व्यावृतः सम्बन्धः । व्यासभाष्य, पृ० २८. ९. विजल्वान, डॉ० चक्रधर, भारतीय न्यायशास्त्र, पृ० २२७. १०. यत्रधूमस्तत्राग्निरिति साहचर्यनियमो व्याप्तिः । तर्कभाषा, अनुमान निरूपण, पृ० ७२. ११. विजल्वान, डॉ० चक्रधर, भारतीय न्यायशास्त्र, पृ० २२२. १२. प्रसिद्धिपूर्वकत्वादपेदेशस्य । अप्रसिद्धोऽनपदेशोऽसन्सन्दिग्धश्चानपेदेशः । वैशेषिक सूत्र ३.१ / १४ - १५. १३. शाबर भाष्य, शबर स्वामी, पृ० ३६. १४. स्वाभाविक सम्बन्धों व्याप्तिः । मानमेयोदय, नारायण भट्ट, पृ० २६. १५. सम्बन्ध नियमों व्याप्तिः । दृश्यमानेषु देशकालादिषु यो लिङ्गस्य- लिङ्गिना सहभावः स एव नियमः । तन्त्रसिद्धान्तरत्नावली, चित्रस्वामी, पृ० ५२. १६. प्रकरणपचिका, शालिकनाथ, पृ० २०२. १७. न्यायबिन्दु टीका २/२२-२३. १८. पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमात् हेत्वाभासास्ततोऽपरे ।। प्रमाणवार्तिक ३/१. १९. स्वभावप्रतिबंधे हि सत्यर्थोऽर्थगमयेत। न्यायबिन्दु २ / १९. २०. स च प्रतिबन्धः साध्येऽर्थेलिङ्गस्य । वही २/२१. २१. तस्य व्याप्तिर्हि व्यापकस्य तत्र भाव एव । व्याप्यस्य वा तत्रैव भाव: । हेतुबिन्दु, पृ० ५३. २२. कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो ऽदर्शनान्न न दर्शनात् ॥ प्रमाणविर्तिक ३/३१
SR No.525061
Book TitleSramana 2007 04
Original Sutra AuthorN/A
AuthorShreeprakash Pandey, Vijay Kumar
PublisherParshvanath Vidhyashram Varanasi
Publication Year2007
Total Pages242
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy