SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७४ : श्रमण, वर्ष ५८, अंक १ / जनवरी-मार्च २००७ ४५. नन्दीसूत्र, २७ ४६. प्रमाणनयतत्त्वालोक, २/७ ४७. अवगृहीतार्थविशेषाकांक्षणमीहा । वही, २/८ ४८. संशयपूर्वकत्वादीहायाः संशयाद् भेदः । वही, २/११ ४९. वही, २/९ ५०. धारणा स्मृति हेतुः । लघीयस्त्रय, ६ एवं स्मृति हेतुः स धारणा । तत्त्वार्थश्लोकवार्तिक, १/१५/४, ५१. स्याद्वादरत्नाकार, वादिदेवसूरि सूत्र २/१० की व्याख्या, पृ० - ३४९ ५२. स एव दृढ़तमावस्थापन्नो धारणा । प्रमाणनयतत्त्वालोक, २/१० ५३. क्वचित् क्रमस्यानुपलक्षणमेषामाशूत्पादात् उत्पलपत्रशतव्यतिभेदक्रमवत्। वही, २/१७ ५४. आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । वही, ४ / १ ५५. उपचारादप्तवचनं च वही, ४/२ ५६. अभिधेयं वस्तु यथावस्थितं यो जानीते, यथाज्ञानं चाभिधत्ते स आप्तः । वही ४/४ ५७. तस्य हि वचनमविसंवादि भवति । वही, ४/५ ५८. स च द्वेषा - लौकिको लोकोत्तरश्च। वही ४/६ ५९. लौकिको जनकादिः लोकोत्तरस्तु तीर्थंकरादिः । वही, ४/७ ६०. तत्त्वार्थसूत्र, विवेचक, सुखलाल संघवी, पार्श्वनाथ विद्यापीठ, वाराणसी, १/ २८, ६१. वही, पृ० - ३१ ६२. अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम्। प्रमाणनयतत्त्वालोक २-२१ ६३. मेहता, डॉ० मोहनलाल, जैन धर्म दर्शन, पृ० - १७८ ६४. नन्दीचूर्णि, पृ० - २० ६५. जैन, डॉ० धर्मचन्द्र, बौद्ध प्रमाणमीमांसा की जैन दृष्टि से समीक्षा, पृ०१३६
SR No.525060
Book TitleSramana 2007 01
Original Sutra AuthorN/A
AuthorShreeprakash Pandey, Vijay Kumar
PublisherParshvanath Vidhyashram Varanasi
Publication Year2007
Total Pages174
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy