________________
जैन ज्ञानमीमांसा : प्रमाणनयतत्त्वालोक के विशेष सन्दर्भ में
: ७५
६६. नन्दीसूत्र, ६५
६७. तत्त्वार्थभाष्य, १/२९,
६८. विशेषावश्यक भाष्य, ८१४,
६९. नन्दीचूर्णि, पृ० - २४
७०. संयमविशुद्धिनिबन्धनाद, विशिष्टावरणविच्छेदाज्जातं, मनोद्रव्यपर्यायालम्बनं मनः पर्याय ज्ञानम्।। प्रमाणनयतत्त्वालोक, २/२२,
७१. ऋजुविपुलमती मनः पर्यायः । तत्त्वार्थसूत्र, १/२४
७२. विशुद्धय्प्रतिपाताभ्यां तद्विशेषः । वही, १/२५
७३. केवल मग्गं सुद्धं सकलमसाहरणं अणंतं चं। विशेषावश्यकभाष्य, ८४ ७४. मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् । तत्त्वार्थसूत्र, १०/१
७५. प्रमाणनयतत्त्वालोक, २/२३
७६. मेहता, डा० मोहनलाल, जैन धर्म-दर्शन, पृ०- २८५