________________
कल्पप्रदीप में उल्लिखित वाराणसी के जैन एवं अन्य कतिपय तीर्थस्थल : ३९
सन्दर्भ: १. मुनि जिनविजय, संपा०-विविधतीर्थकल्प, सिंघी जैन ग्रन्थमाला, ग्रन्थांक १०,
शान्तिनिकेतन १९३४ ई०। २. वही, पृष्ठ १०९. ३. वही, पृष्ठ ७२-७४. ४. वही, पृष्ठ ८५. ५. प्रो० सागरमल जैन, “पार्श्वनाथ जन्मभूमि मंदिर, वाराणसी का पुरातत्त्वीय वैभव" ।
श्रमण, वर्ष ४१, अंक ४-६, पृष्ठ ७७-८८. ६. प्रा० एम०ए० ढांकी से व्यक्तिगत चर्चा पर आधारित। ७. धातुवाद-रसवाद-खन्यवाद-मन्त्रविद्याविदुरा: शब्दानुशासन-तर्क-नाटका-ऽलंकार
ज्योतिष-चूड़ामणि-निमित्तशास्त्रसाहित्यादिविद्यानिपुणाञ्च पुरुषा अस्यां परिव्रजकेषु जटाधरेषु ब्राह्मणादिचातुर्वण्र्ये च नैके रसिकनांस प्रीणयन्ति। चतुर्दिगन्तदेशान्तरवास्तव्याश्चास्यांजना दृश्चन्ते सकलकलापरिकलनकौतुहलिनः। “वाराणसीनगरीकल्प", विविधतीर्थकल्प, पृष्ठ ७४. अस्या: क्रोशत्रियते धर्मेक्षानामसंनिवेशो यत्र बोधिसत्वस्योच्चैस्तरशिखचुम्बितगगन
मायतनम्। वही, पृष्ठ ७४. ९. अस्याः सार्धयोजनद्वयात्परतश्चन्द्रावती नाम नगरी, यस्यां श्री चन्द्रप्रभोर्गर्भावतारादि
कल्याणिकचतुष्टयमखिलभुवन जनतुष्टिकरमजनिष्ट। वही, पृष्ठ ७४. १०.विजयधर्मसूरि, प्राचीन तीर्थ माला संग्रह, यशोविजय जैन ग्रन्थमाला, भावनगर
वि०सं० १९७८, पृष्ठ ८२-८४. ११-१२. शिवप्रसाद, जैनतीर्थों का ऐतिहासिक अध्ययन, पार्श्वनाथ विद्याश्रम
ग्रन्थमाला, ग्रन्थांक ५६, वाराणसी १९९१ ई०, पृ० ९२-९४. १३. दयाराम साहनी, “चन्द्रावती प्लेट्स ऑफ चन्द्रदेव वि०सं० ११५०-११५६"
इपिग्राफिया इण्डिका, जिल्द XIV, पृ० १९२-२०६. १४. वही, पृ० १९७. १५. वाराणसी चेयं सम्प्रति चतुर्धा विभक्ता दृश्यते। विविधतीर्थकल्प, पृ० ७४. १६. देववाराणसी, यत्र विश्वनाथ प्रासादः। तन्मध्ये चाश्मनं जैन चतुर्विंशति पढें पूजा
रूढमद्यापि विद्यते। वही, पृ० ७४. १७. द्वितीय, राजधानी वाराणसी यत्राद्यत्वे यवनाः। वही, पृ० ७४. १८. तृतीया, मदन वाराणसी, -----, वही, पृ० ७४. १९. चतुर्थी, विजयवाराणसीति। वही, पृष्ठ ७४.
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org