________________
७८ : श्रमण/जनवरी-जून २००२ संयुक्तांक ३६. प्रतीयत एवेति मुनिनाऽप्यगीयत एव 'क्वचिच्छमः' इत्यादि वदता। ध्वन्यालोक
लोचन, पृ० ३९१. ३७. अत्रोच्यते- इह तावद्धर्मादित्रितयमिव मोक्षोऽपि पुरुषार्थः। ... मोक्षाभिधानपरमपुरुषार्थोचिता
चित्तवृत्तिः किमिति रसत्वं नानीयत इति वक्तव्यम्। अभिनवभारती, नाट्यशास्त्र, भाग
१, पृ० ३३३. ३८. रति शोकादावपि पर्यन्तदशायामप्रयोगस्यैव युक्त्वात्। हृदयसंवादोऽपि
तथाविधतत्त्वज्ञानबीजसंस्कारभावितानं भवत्येवा तद्वक्ष्यति- 'मोक्षे चापि विरागिणः'।
अभिनवभारती, नाट्यशास्त्र, भाग १, पृ० ३३३ और आगे. ३९. रसगङ्गाधर, १, पृ० १३२-१३५. ४०. रसविलास, पृ० ८-९ (प्रथमस्तवक), प्रेमलता शर्मा ४१. आनन्दप्रकाश दीक्षित, रस-सिद्धान्त स्वरूप-विश्लेषण, पृ० २७९. ४२. अथ शान्तो नाम शमस्थायिभावात्मको मोक्षप्रवर्तकः। नाट्यशास्त्र, अध्याय ६,
पृ० ३३२. ४३. अभिनवभारती, नाट्यशास्त्र, अध्याय ६, पृ० ३३२ और आगे. ४४. नाट्यदर्पण, ३/१७६, वृत्ति-पं० ४ ४५. साहित्यदर्पण, ३/२४५. ४६. प्रतापरुद्रीय, पृ० १६७. ४७. काव्यानुशासन, २/१७. ४८. काव्यप्रकाश, ४/४७ ४९. रसगंगाधर, १, पृ० १४३. ५०. रसविलास, पृ० २६. ५१. पूर्वोक्त, पृ० २६ ५२. अभिनवभारती, नाट्यशास्त्र, अध्याय ६. ५३. स तु तत्त्वज्ञानवैराग्याशयशुद्धयादिभिर्विभावैः समुत्पद्यते। नाट्यशास्त्र, ६, पृ० ३३२. ५४. नाट्यदर्पण, ३/१७६. ५५. साहित्यदर्पण, ३/२४७-२४८ ५६. तस्य यमनियमाध्यात्मध्यानधारणोपासनसर्वभूतदयालिङ्गग्रहणादिभिरनुभावैरभिनयः
प्रयोक्तव्यः। नाट्यशास्त्र, ६, पृ० ३३२-३३; नाट्यदर्पण, ३/१७६, वृत्ति पं० ५-६.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org