________________
... भारतीय आर्य भाषाओं की विकास-यात्रा में अपभ्रंश का स्थान
: ४३
सन्दर्भ-सूची १. डॉ० सुनीति कुमार चटर्जी, इण्डो आर्यन एण्ड हिन्दी, पृ० ९७. २. डॉ० धीरेन्द्र वर्मा, हिन्दी भाषा का इतिहास, पृ० ४८. ३. स्टेन कोनो, महाराष्ट्री एण्ड मराठी, पृ० १८०-१९२. ४. वही, पृ० ५५३. ५. डॉ० हरिवंश कोछड़, अपभ्रंश साहित्य, पृ० १८-१९.
शौरसेनीवत्। अपभ्रंशे प्राय: शौरसेनीवत् कार्य भवति। हेमचन्द्र - शब्दानुशासन
८/४/४४६ ७. नागरो वाचडश्चोपनागरश्चेति ते त्रयः।
अपभ्रंशा परे सूक्ष्यभेदत्वान्न पृथङ्मताः।। प्राकृतसर्वस्व, १/५. ८. ब्राचडो नागरात्सिध्येत्। सिन्धुदेशोद्भवो वाचडोऽपभ्रंशः। प्राकृतसर्वस्व, १८/१. ९. संस्कृतं प्राकृतं चान्यदपभ्रंश इति त्रिधा। काव्यालंकार, १.१६. १०. एच०जाकोबी, इण्ट्रोडक्शन टू द भविसयत्तकहा। ११. डॉ० तगारे, हिस्टारिकल ग्रामर ऑव अपभ्रंश, पृ० १५-१६. १२. प्रकृतिः संस्कृतम्। वररुचि, प्राकृत प्रकाश, १२.२. १३. शौरसेनीवत्। हेमचन्द्र, ८.४४६ १४. इण्डो आर्यन एण्ड हिन्दी, पृ० ६.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org