________________
दुःसाध्य पापघनरोग विमुक्त जीवा
मर्त्य भवन्ति मकरध्वज तुल्यरूपाः । । ४१ ।।
ध्यायन्त्यचिन्त्यमयिमानमि हैकचित्तात्
रत्नत्रिकस्यनिलयंच गुणास्पदं त्वाम् ।
ते मुक्तिमाष्य सुविमुच्य हि कर्मपाशान्
सद्यः स्वयं विगत बन्ध भया भवन्ति । । ४२ ।। स्वर्गापवर्ग सुखभोग गणो हि हस्ते
दुष्टान्तरारि भय एव न तस्य चित्ते । भवोच्चता सुरचितं भविमोहदं च
य स्तावकं स्तवमिमं मतिमानधीते । । ४३ ।। लब्ध्याख्यसूरि गुणपुष्पभरा सुमाला
हंसाश्रिया सुमनसा ग्रथिता मयेयम् । कण्ठे दधाति सुभगः खलु योऽनुरागात्
Jain Education International
तं मानतुंग मवाश्न समुपैति लक्ष्मीः । । ४४ ।।
प्रशस्ति
लब्ध्या जन्मशताब्द्याश्च निमित्तं लब्धिसूरिणाम्
लब्धिभक्तामर स्तोत्रं, लब्धिदं सर्व सौख्यदम् । । १ । । नंदश्रीति पूज्याया मातृगुरोश्च शिष्यया
सूरिलब्धिं प्रभावेण दृष्य हंसाश्रियामया । । २॥
For Private & Personal Use Only
५४
www.jainelibrary.org