SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ दुःसाध्य पापघनरोग विमुक्त जीवा मर्त्य भवन्ति मकरध्वज तुल्यरूपाः । । ४१ ।। ध्यायन्त्यचिन्त्यमयिमानमि हैकचित्तात् रत्नत्रिकस्यनिलयंच गुणास्पदं त्वाम् । ते मुक्तिमाष्य सुविमुच्य हि कर्मपाशान् सद्यः स्वयं विगत बन्ध भया भवन्ति । । ४२ ।। स्वर्गापवर्ग सुखभोग गणो हि हस्ते दुष्टान्तरारि भय एव न तस्य चित्ते । भवोच्चता सुरचितं भविमोहदं च य स्तावकं स्तवमिमं मतिमानधीते । । ४३ ।। लब्ध्याख्यसूरि गुणपुष्पभरा सुमाला हंसाश्रिया सुमनसा ग्रथिता मयेयम् । कण्ठे दधाति सुभगः खलु योऽनुरागात् Jain Education International तं मानतुंग मवाश्न समुपैति लक्ष्मीः । । ४४ ।। प्रशस्ति लब्ध्या जन्मशताब्द्याश्च निमित्तं लब्धिसूरिणाम् लब्धिभक्तामर स्तोत्रं, लब्धिदं सर्व सौख्यदम् । । १ । । नंदश्रीति पूज्याया मातृगुरोश्च शिष्यया सूरिलब्धिं प्रभावेण दृष्य हंसाश्रियामया । । २॥ For Private & Personal Use Only ५४ www.jainelibrary.org
SR No.525041
Book TitleSramana 2000 07
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year2000
Total Pages140
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy