________________
५३
.
दृष्टवा भयं भवति नो भवदाश्रितानाम्।।३४।। निलाभिधुर्य तव भक्तजनं सुबुद्धम्
मिध्यात्ववारिभरिता बहुलोलुपा वै। तृष्णानंदी हि कुटिला छलवपक्कपर्णा
नाकामति क्रमयुगाचलसंश्रिततं ते ।।३५।। येनेह पार्वतीधवादिक योगमग्नाः
दामोदरादि सुरदानवमानवेन्द्राः। दग्धा हि तं प्रतिभयं मदनानलं द्राक्
त्यन्नामकीर्तनजलं शमयत्यशेषम् ।।३६।। आक्रोशरूपविकराल फर्गाप्रदेहः
- सौहाद्र नाशक कटूक्तिा विषाक्तदंष्ट्र। क्रोधोरगः स्पृशति किं भयदो हि तं च
त्वन्नामनागदंमनी हृदि यस्य पुंसः।। ३७।। यन्नैकजन्मसु पुरार्जितकर्म पुज्जो
द्राग् दत्त ताडनवधिदिक तीव्रदुःखः। क्लिष्टश्च दुष्ट निबिडः प्रखरार्कतापात्
त्वत्कीर्तित्तमइवाशु भिदामुपैति।। ३८।। सदगामिनश्च शुभमान सबद्धरागाः
श्री शुक्लपक्षसहिताश्च विवेकयन्तः अत्यच्छमौक्तिकफलानि सुशिष्यहंसः
स्त्वत्पादपंकजवनायिणो लभन्ते।।३९।। तिर्थकाच नारक निगोदसुकगृदानाम्
उत्पत्तिवार्द्धक मृतिप्रदकर्मणां च। निधिमययपदं भविनो सुभाग्या
. खासं विहाय भवतः स्मरणाबजन्ति।। ४०।। धन्वंतरीसम सुर्वद्यमिहाप्य च त्वाम्
त्वद्येशनामृत रसायनमेव पीत्वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org