SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पश्चात् सुबद्धवरनीलवितानकस्य। व्याख्यानपीठा शुचिसंश्रितसूरियस्य। वक्त्रं सुराजति सुधाकरवत् सुगौरम् बिम्बं खेरिवपयोधर पार्श्ववर्ति।। २८ ।। स्फूर्जन्मयूखनिकरो हि यथा निलीनः तदवज्जनेषु निहितस्ल्ययकोयदेशः। मिथ्यात्वगाढ़तिमिरं त्वरितं निहन्ति तुंगोदयाद्रि शिरसीव सहखारश्मेः।। २९।। दीप्तेश्चतारक गणैरिव साधुचन्द्र शिष्यैर्वरैर्विनयि बुद्धि प्रभावकैस्तैः। सदवेष्टितं तव सुदेहमहो सुरम्य मुच्चैस्तटं सुरगिरेरिव शातकौम्भम्।।३०।। . वद भालमेतदनिमेष हिशैक्षणीयम् . रेखत्रिकं च परमत्र स्थितं च दीर्घम्। मन्ये मुनीन्द्र ! लघुभावि तवेदमुच्चैः प्रख्यापयेत्रिजगतः परमेश्वरत्वम्।।३१।। वाणीं तवोच्च भववारिधियानतुल्या माकर्ण्य धर्मिजमाआशु गतीं विदेहे। आर्हन्त्य माप्य यधिगच्छति तत्पदे ऽधः पदमानि तत्र विवुधाः परिकल्पयन्ति।। ३२।। वात्सल्यभाव करुणातिगुणानुरागा इत्यादिकास्त्ययि गुणा न तथा परेषु। यादग् दिवाकरविभा हि तमोनिन्त्री ताद्क् कुतो अणस्य विकाशिनोऽपि।।३३।। सादिभः कटोसणनृपादि जनै तौ हि श्रीहंस पद्मशुभचिन्हभरौ सुपूज्यो। ... भीष्माद् भवादसुमतां तव पादयुग्मी नाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525041
Book TitleSramana 2000 07
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year2000
Total Pages140
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy