SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ . ये मांसखादनरताः कुमतेषु सक्ताः मिथ्यात्विनः कुगुरुमोहित दुष्टलक्षाः ये सन्ति चैत्यविमुखा हि विना भवन्तम् कस्तान् विवारयति संचरतो यथेष्टम्।।१४।। ब्रह्मव्रतं धरति यः खलु नैष्ठिकं च श्रीस्थूलभद्र मुनिवजित कामदेवः। नार्याः कटाक्षभरतो न मनाक् सक्षुब्धः किं मन्दराशि शिखरं चलितं कदाचित्।।१५।। क्रोधोनम्रमदनीय दशारहितः स्नेहीय तैलवियुतोऽपि तमोनिहन्ता। सन्मार्गदर्शक सुबोधि विभाविबुद्धो दीपोऽपरस्त्वमसि नाथ। जगतप्रकाशः।।१६।। सूरेः पदोदयगिरौ हि सदैव दीप्तः नास्तंगमी दुरित राहु मुखे न गन्ता। सुष्टुप्रतापसहि तोऽपि न तापकृत् त्वम् सूर्यातिशायि महिमाऽसि मुनीन्द्र। लोके।।१७।। गर्विष्ठवादि कितवस्य भयप्रदं यद् आनंददं भयति भव्यचकोरचित्ते। अन्तर्ननर्त मम वीक्ष्य तवास्यरूपम् विद्योतयज्जगदपूर्वशशाकबिम्बम्।।१८।। त्यय्यत्र सत्यपि कुवादिगजेन्द्रसिंह मिथ्यात्विवृन्दकरिभिश्च किमत्र कार्यम्। जाते पि सर्व सुखदेऽत्र सुभिक्षकाले कार्य कियज्जलधरैर्जलमारनमैः।।१९।। चारित्रदायिनि यथा त्वयि मे मनोऽलिः लग्नो मनाग नहि तथान्य जने कदापि। रत्नाप्तितो भवति यश्च मनः प्रमोदः नैवं तु काचशकले किरणाकुलेऽपि।।२०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525041
Book TitleSramana 2000 07
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year2000
Total Pages140
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy