SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४९ वादे जितः कुमतिवाणिगणो गतोऽरम् .. सूर्याशु भिन्नमिन शार्थरमंधकारम्।।७।। किं मादृशी जड़मति स्तवने समर्था प्रारम्भते खलु तथापि गुरोः प्रसादात्। रम्यं लगिध्यति जने शतपत्रपत्रे मुक्ताफलद्युतिमुपैति ननूद बिन्दुः।।८।। दूरे स्तवो गुरु गुणैरुचिरोऽस्तुपूर्णः यस्याभिधापि खलु पापगणान् निहन्ति। आस्तां रविर्यतनुते सुप्रभापि तस्य पदमाकरेषु जलजानि विकाशभाजि।।९।। शिष्याश्च तस्य मिलिता बहू बुद्धिमन्तः ___ प्रीत्या कृता निजसमाः श्रुतदानदः। किं शस्यते स भुवने धनवान् स्वभृत्यम् भूत्याश्रितं य इह नात्मसमं करोति।।१०।। येनापदेशभरतः प्रतिबोधिता ये ... तेसजना न कुमतं स्पृहयन्ति दुष्टः। स्वादिष्टपानममृतस्य विधाय शुद्धम् क्षारं जलं जलनिधेरशितुं क इच्छेत्।।११।। त्वां काव्यदक्षत्रिह बीक्ष्य सुरज्जितत्वात् सिद्धान्तसारगतमाशु हिं वाक् सुदेव्या। कूर्चच्छलाच्च निहितेव कटाक्षयद्धि यत्ते समानमपरं नहि रूपमस्ति।।१२।। ज्ञानप्रकाशकर एव दिवानिशं त्वम् सत्तत्व चंद्र इह राजसि मोददस्त्यम्। दीयेत किन्नु मय रात्रिकरोपमानम् यद्वासरे भवति पाण्डु पलाशकल्पम्।।१३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525041
Book TitleSramana 2000 07
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year2000
Total Pages140
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy