________________
लब्धिभक्तामरस्तोत्रम्
रचयिता-साध्वी हंसश्री श्रीबालशासन सुनामक खेटपूर्या
पीताम्बराख्य जनकी जननी च मोती। धर्मः सदैव कुरुतः शुभ-बोधिमन्ता।
बालाम्बानं भवजले पततां जनानाम्।।१।। शान्तस्तयोः सुरुचिरः सुतलालचन्द्रः
बालोचयि सुमधुरं जननी प्रतीति। तं स्तौति तत्स्तुतिमरं मम शिक्षयस्व
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्।। २।। पूर्वात्तपुण्यवशतो जिनधर्मरागी
धन्यः कशेति न कदापि कुतीर्थसंगम्। मूर्खाद्विना शुभमणि सुविमुच्य काच
___मन्यः क इच्छति जनः सहसा ग्रहीतुम्।।३।। तेजोनिधिः सवदतीति मुहुर्भवेयम्
मातः सदाऽत्र भगवानिति मे महेच्छा। तदभाववारिधि जलं नमिनोति कोऽपि
को वा तरीतुमवलम्बु निधिं भुजाभ्याम्।।४।। आक्रीडने घरति साधुसुवेषमेषः
आडंबर प्रवचनस्य करोति बालः। आत्मीय शक्तिमविचार्य हरि कुरडगी
नाभ्येति किं निजशिशोः परिपालनार्थम्।।५।। ज्ञानेऽस्य हेतुरसमः कमलाख्यसूरि ।
जीतश्च तस्य कृपया विरतेश्चरग्डं: ? माधुर्य मुदभवति यत् पिककाम्रकण्डे
तच्चारु चूतकलिकानिकरैक हेतुः।।६।। दीक्षां ललौ सपदि लब्धिमुनिः स जातः
न्यायादिशास्त्रनिपुणोऽभवदाशु बुद्धया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org