SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २५ १०. णाणं, नाणभावे जीवोत्ति, अधिकरणसाहणो। नंदीचूर्णि, पृ०-१३. जानाति ज्ञायतेऽनेन ज्ञाप्तिमात्रं वा ज्ञानम्। सर्वार्थसिद्धि, भारतीय ज्ञानपीठ, काशी १९५५; १/१/६/१ एवंभूतनयवक्तव्यतया ................ ज्ञानदर्शनपर्यायपरिणतात्मैव ज्ञानं दर्शनं च तत्स्वभाव्यात्। तत्त्वार्थवार्तिक, भारतीय ज्ञानपीठ, काशी, १९५३, १/१/५/५. ११. स्वपरव्यवसायि ज्ञानं प्रमाणम्। प्रमाणनयतत्त्वालोक, श्री तिलोकरत्न स्था० जैन धार्मिक परीक्षा बोर्ड, पाथर्डी (अहमदनगर) वि०सं० २०२८; १/२. १२. अत्र ज्ञानिनः स्वपरस्वरूपप्रकाशकत्वं कथं चिदुक्तम्। आत्मगुणघातकघातिकर्म प्रध्वंसनेनासादितसकलविमलकेवलज्ञानाभ्यां व्यवहारनयेन................. पराश्रितो व्यवहारः इति वचनात्। ................. ज्ञानस्य धर्मोऽयं तावत् स्वपरप्रकाशकत्वं प्रदीपवत्। घटादिप्रमितेः प्रकाशो दीपस्तावद्भित्रोऽपि स्वयं प्रकाशस्वरूपत्वात् स्व परं च प्रकाशयति; आत्मापि व्यवहारेण जगत्त्रयं कालत्रयं च परं ज्योति: स्वरूपत्वात् स्वयंप्रकाशात्मकमात्मानं च प्रकाशयति। अथ निश्चयपक्षेऽपि स्वपरप्रकाशकत्वमस्त्येवेति सततनिरूपरागनिरंजनस्वभावनिरतत्वात्, स्वाश्रितो निश्चय: इति वचनात्। सहजज्ञानं तावत् आत्मनः सकाशात् संज्ञालक्षणप्रयोजनेन भिन्नाभिधान लक्षणलक्षितमपि भिन्नं भवति न वस्तुवृत्त्या चेति, अतः कारणात् एतदात्मगतदर्शन सुखचारित्रादिकं जानाति स्वात्मानं कारणपरमात्मस्वरूपमपि जानातीति। नियमसार, श्रीकुन्दकुन्द कहान दिगम्बर जैन तीर्थ सुरक्षा ट्रस्ट, बापूनगर जयपुर १९८८; गाथा १५९ (संस्कृत टीका)। १३. जैनदर्शन : मनन और मीमांसा, मुनि नथमल, आदर्श साहित्य संघ प्रकाशन, चुरू १९७३; पृ० ४८१-४८२. १४. वही, पृ० ४८०. १५. नन्दी, जैन विश्वभारती संस्थान, लाडनूं १९९७; टिप्पण, सूत्र-२, पृ० ४९. १६. The theory of five-fold knowledge, originally belonged to Jainas but the case in different with the theory of Pramāņa. This latter conception is borrowed by Jainas form other philosophical tradition. The concept of Pramāņa in Jain Philosophy came into existence in c. 3rd-4th A.D. and continued to develop upto c. 13th A.D. Historical Development of Jaina Philosophy & Religion, Aspects of Jainology, Vol. VI, Parshwanath Vidyapitha, I.T.I., Road, Varanasi, 1998, p. 33 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525040
Book TitleSramana 2000 01
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year2000
Total Pages232
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy