________________
१४०
शास्त्रचिन्तनपरायणः, परापवादविमुख: परगुणपरमाणून् पर्वतीकृत्य मोदमान: यशसा वर्धमानः, यथा वहिः तथा अन्तर्वर्तिना धवलिम्ना भासमान: श्री अमृतलाल शास्त्री महोदय: चिन्तनचारित्र्यसद्व्यवहारप्रशस्तवातायन सभागतसमीरणसौगन्ध्य सौरस्यसम्पूजितकायो निकायः स्पृहणीयगुणानां वर्तमानो विश्वेश्वरपुण्यपुर्यां ह्लादयति सर्वान्नः इति कियान् नु खलु प्रमोद विषयः।
___यदाहं वाराणस्यां पर्यपठम् तदाऽयं खलु महानुभाव आसीदध्यापयिता तत्रत्ये स्याद्वाद संस्कृत महाविद्यालये। तत्र समायोज्य तेस्म प्रतिवर्ष छात्राणां वाद विवाद प्रतियोगिता। तत्र भागं गृहीत्वा सम्प्राप्यचोत्तमं स्थानं लब्धं भयाऽपि नैकवारं स्वर्णपदकम् तत्रभवत: श्री अमृतलालमहोदयस्य करतला दितिमन्येऽहमात्यानमपिधन्यधन्यम।
वर्षीयसानेनातिवाह्यतेऽधुना समय: काश्याम्। सा चेयं काशी विदुषां नगरी। महता पुण्योदयेन लभ्यतेऽवकाशोऽत्र। इत्थं शक्यते वक्तुं यद् पं० श्री अमृतलाल शास्त्री, पुण्यपीयूषपूर्णः, गम्भीरशास्त्रपरिशीलनपरायणोऽपि हासपरिहासकुशल:, स्वच्छहृदय:, दिव्यान्तरात्मा, अनाग्रही, साहित्यशास्त्रे कृतश्रमोऽपि जैनदर्शन पारदृश्वा, अनुवादकः कठिनतरग्रन्थानाम्, आदर्शोऽध्यापकः, सर्वथा सर्वदा अभिनन्दनीयो वन्दनीयश्च सर्वेषां नः, स्वस्थ: निरामयो जीव्याच्च शरदां शतम्। कुर्याच्च कल्याणमात्महितचिकीर्षुणामिति प्रार्थ्यन्तेऽहर्निशं भवानीपतय: शंविधातार: काशीपुराधीश्वराः।।
ब्राह्मी विद्यापीठम्, लाडनूं
सुहृद्वराणां श्रीअमृतलालजैन महाभागानां शुभाशंसनम्
प्रो० बटुकनाथशास्त्री खिस्ते आबाल्याद्गुरुवृन्दपादयुगलीसेवासमिद्धात्मनां , नाना प्राकृत संस्कृतादिरचनावैदुष्यभूषा जुषाम्। पीयूषायित नामलब्धयशसां माधुर्यधुर्यात्मनां,
सच्छोस्लामृतपानतृप्तमनसां सौभाग्यमाशास्महे ।। सौजन्यसद्विनयमञ्जुलवाङ्मयश्रीव्याहारचारुवदनस्य शुभाशयस्य । वाग्देवताकरुणयाऽमृतलालनाप्नोमित्रस्य मङ्गलमयं सकलं समीहे ।।
सञ्जनः सृहदां स्नेही शाखवित् गुरुसेवकः। जीव्यात्सकुशलं दीर्घममृताख्यो महामतिः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org