SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०८ जैनधर्म में अचेलकत्व और सचेलकत्व का प्रश्न सान्तरोत्तरो धर्मः पाइँन देशित इतीहाएप्यपेक्ष्यते। उत्तराध्ययन, नेमिचन्द कृत सुखबोधावृत्ति सहित, पृ० २९५, बालापुर, २३/१२, वीर नि० सं० २४६३. १६. परिसुद्ध जुण्णं कुच्छित थोवाणियत डण्ण भोग भोगेहि मुणयो मुच्छारहिता संतेहि अचेलया होति।। विशेषावश्यकभाष्य, पं० दलसुख मालवणिया, लालभाई दलपतभाई ___ भारतीय संस्कृति विद्या मंदिर, अहमदाबाद, ३०८२, १९६८. १७. अहपुण एवं जाणिज्जा - उवाइक्कंते खलु हेमंते गिम्हे पडिवन्ने अहापरि जुन्नाइं वत्थाइं परिलविज्जा, अदुवा संतरुत्तरे अदुवा ओभचेले अदुवा एगसाडे अदुवा अचेले। अपगते शीते वस्त्राणि त्याज्यानि अथवा क्षेत्रादिगुणाद्धिमकणिनि वाते वाति सत्यात्मपरितुलनार्थ शीतपरीक्षार्थ च सान्तरोत्तरो भवेत् - सान्तरमुत्तरं - प्रावरणीयं यस्य स तथा, क्वचित्पावृणोति क्वचित्पावर्ति बिभर्ति, शीताशङ्कया नाद्यापि परित्यजति, अथवाएवमचेल एककल्पपरित्यागात्, द्विकल्पधारीत्यर्थः अथवा शनै:-शनैः शीतेएपगच्छति सति द्वितीयमपि कल्पं परित्यजेत तत् एकशाटकः संवृत्तः अथवाएएत्यन्तिके शीताभावे तदपि परित्यजेदतोएचेलो भवति। आचारांग ( शीलांकवृत्ति ), १/७/४, सूत्र २०९, पृ० २५१ १८. देखें, उपरोक्त १९. देखें, उपरोक्त २०. देखें, उपरोक्त २१. कैलाशचन्द्र शास्त्री, जैन साहित्य का इतिहास (पूर्वपीठिका), गणेशप्रसाद वर्णी जैन ग्रन्थमाला, वाराणसी, वी० नि० सं० २४८९, पृ० ३९९. २२. णो चेविमेण वत्थेण संसि हेमंते । से पारए आवकहाए, एयं खु अणुधम्मियं तस्स ।। संवच्छरं साहियं मासं जं ण रिक्कासि वत्थगं भगवं । अचेलए ततो चाई तं वोसज्ज वत्थमणगारे ।। - आयारो, १/९/१/२ एवं ३ २३. ( अ ) यच्च भावनायामुक्तं - वरिसं चीवरधारी तेण परमचेलगो जिणोत्ति - तदुक्तं विप्रतिपत्तिबहुलत्वात्। कथं केचिद्वदन्ति तस्मिन्नेव दिने तद्वस्त्रं वीरजिनस्य विलम्बनकारिणा गृहीतमिति। अन्ये षण्मासाच्छिन्नं तत्कण्टकशाखादिभिरिति। साधिकेन वर्षेण तद्वस्त्रं खण्डलकब्राह्मणेन गृहीतमिति केचित्कथयन्ति। केचिद्वातेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525030
Book TitleSramana 1997 04
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherParshvanath Vidhyashram Varanasi
Publication Year1997
Total Pages228
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy