SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अनेकान्तवाद और उसकी व्यावहारिकता : ३३ जण्णं समणे भगवं महावीरे एंग महं चिन्तविचित्त जाव पडि बढे तण्णं समणे भगवं महावीरे विचित्तं ससमयपर समइयं दुवालसंगं गणि पिडगं आघवेइ, पनवेइ परुवेई....। भगवतीसूत्र, संपा० घासीलालजी महाराज, प्र०-अ०भा० श्वे० स्था० जैन शास्त्रोद्धार समिति, राजकोट, १९६८, श०१६ उ०६ सू०३। भारतीय दर्शन, आचार्य बलदेव उपाध्याय, वाराणसी, १९७९, पृष्ठ-९१। ९. भारतीय दर्शन के प्रमुख सिद्धान्त, डॉ०बी०एन० सिन्हा, वाराणसी, १९८२, पृष्ठ-७१। १०. गोयमा! एत्थ णं दो नया भवंति तं जहा निच्छइयनए य वावहारियनए य। वावहारियनयस्स गोड्डे फाणियगले नेच्छइयनयस्स पंचवन्ने दुगंधे पंचरसे अट्ठफासे पत्रते। भगवती सूत्र, संपा० - घासीलाल जी महाराज, श०१८उ०६सू०१। ११. साधना के मूलमंत्र, उपाध्याय अमर मुनि, आगरा, पृ०-२८३। १२. उत्पादव्ययध्रौव्ययुक्तं सत्। -तत्वार्थसूत्र विवे०पं० सुखलाल संघवी, पार्श्वनाथ शोधपीठ ग्रंथमाला-२२, वाराणसी, अ०५, गाथा २९। १३. चिन्तन की मनोभूमि, सम्पा०-डॉ०बी०एन० सिन्हा, पृ० - १११ । १४. अनेकान्तात्मकार्थकथनं स्याद्वाद: । न्यायकुमुदचन्द्र, भाग-२ संपा०-पं० महेन्द्र कुमार, माणिकचन्द दि० जैनग्रन्थमाला-३८, बम्बई १९४१, पृष्ठ ६८६ । १५. अष्टसहस्त्री, सम्पा०-वंशीधर, शोलापुर, १९१५, पृष्ठ-२८७। १६. नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः । ना समुद्रः समुद्रो वा समुद्रांशो यथैव हि ।। -रत्नकरावतारिका, सम्पा०-५०दलसुखभाई मालवणिया, लालभाई दलपतभाई ग्रंथमाला-२४, अहमदाबाद, १९६८, भाग-३, पृष्ठ-४। १७. प्रमाणप्रतिपत्रार्थेकदेशपरामर्शे नयः। -स्याद्वादमञ्जरी, सम्पा०-डॉ०जगदीशचन्द्र जैन, श्रीमद् रायचंद जैनशास्त्रमाला-१२, अगास १९३५, पृष्ठ २४२। १८. प्रतिपक्षो वस्त्वंशग्राही ज्ञातुरभिप्रायो नयः। निराकृतप्रतिपक्षस्तु नयाभासः । इत्यनयो: सामान्यलक्षणम्। प्रमेयकमलमार्तण्ड, अनु० आर्यिका जिनमती, पृष्ठ-६५७। १९. सदेव सत् स्यात्सदिति त्रिधार्थो मीयते दुर्नीतिनयप्रमाणैः। -स्याद्वादमंजरी सम्पा०-डॉ० जगदीशचन्द्र जैन, श्रीमद् रायचंद जैनशास्त्रमाला-१२, श्लो०-२८ । तथा - नीयते परिच्छिधते एकदेशविशिष्टोऽर्थ अभिरिति नीयतो नयाः। दृष्टा नीयतो दुर्नीतयो दुर्नया इत्यर्थः। नया नैगमादयः। प्रमीयते परिच्छिद्यतेऽर्थोऽनेकान्तविशिष्टोऽनेन इति प्रमाणम् स्याद्वादात्मकं प्रत्यक्षपरोक्षलक्षणम्। -वही-पृष्ठ २४०-२४१। २०. तत्वाङ्गव्यवहारा-दयमपि येन प्रमाणतो भजते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525028
Book TitleSramana 1996 10
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherParshvanath Vidhyashram Varanasi
Publication Year1996
Total Pages128
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy