________________
૬૪
सिद्धसूरि
कक्कसूरि +
श्रमण, जुलाई-सितम्बर, १९९१
जिनचन्द्रगणि/ देवगुप्तसूरि [नरवदप्रकरण के
रचनाकार ]
Jain Education International
कक्कसूरि [ पञ्चप्रमाण के कर्ता]
I
सिद्धसूरि
देवगुप्त सूरि
धनदेव / यशोदेव उपाध्याय
[वि० सं० ११६५ / ई० सन् ११०८ में नवपदप्रकरणबृहद्वृत्ति के रचनाकार ]
यशोदेव उपाध्याय ने वि० सं० ११७८ ई० / सन् ११२५ में प्राकृत भाषा में (६४०० गाथाओं) चन्द्रप्रभचरित की भी रचना की ।
३. क्षेत्रसमासवृत्ति - ३००० श्लोक परिमाण यह कृति उपकेशगच्छीय सिद्धसूरि द्वारा वि० सं० ११९२ में रची गयी है । इसकी
श्रीमत्युपाध्यायपदे निवेश्य, प्रख्यापयामास जनस्य मध्ये ||६|| तद्वचनेनारब्धा तस्यान्तेवासिना विवृतिरेषा ।
तत्रैवाचार्यपदं विशदं पालयति सन्नीत्या ॥७॥ लोकान्तरिते तस्मिंस्तस्य विनेयेन निजगुरु भ्रात्रा । श्री सिद्धसूरिनाम्ना, भणितेन समर्थिता चेति ॥८॥ उपाध्यायो यशोदेवो, धनदेवाद्यनामकः । जडोऽपि धाष्टर्यंतञ्चक्रे, वृत्तिमेनां सविस्तराम् ॥९॥ एकादशशत संख्येष्वब्देष्वधिकेषु पञ्चषष्टयेयम् । अणहिल्लपाटकपुरे सिद्धो केशीयवीरजिनभवने ||१०|| नवपदप्रकरण बृहद्वृत्ति की प्रशस्ति, प्रकाशक — देवचन्दलालभाई जैन पुस्त
कोद्धार; ई० सन् १९२७
For Private & Personal Use Only
www.jainelibrary.org