SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ उपकेश गच्छ का संक्षिप्त इतिहास कक्कसूरि 1 कुलचन्द्र /जिनचंद्रगणि अपरनाम देवगुप्तसूरी [नवपदप्रकरणसटीक ] रचनाकाल वि० सं० १०७३ / ई० सन् १०१६ वाचक उमास्वाति के तत्त्वार्थाधिगमसूत्र की ३१ उपोद्घात् - कारिका की टीका करने वाले देवगुप्तसूरि भी शायद यही देवगुप्तसूरि हों ! ६.३ २. नवपदप्रकरण बृहद्वृत्ति' - उपकेशगच्छीय धनदेव अपरनाम यशोदेव उपाध्याय ने वि० सं० ११६५ में अपने पूर्वज जिनचन्द्रगणि अपरनाम देवगुप्तसूरि की कृति पर बृहद्वृत्ति की रचना की । इसकी प्रशस्ति' में उन्होंने अपनी गुरु परम्परा का उल्लेख किया है, जो इस प्रकार है १. उत्सूत्रमत्र रचितं यदनुपयोगान्मया कुबोधाय । तच्छोधयन्तु सुधियः सदाशया मयि विधाय कृपाम् ॥१॥ विलसद्गुणमणिनिकरः, पाठीनविराजितो नदीनश्च । जलनिधिरिवास्ति गच्छ: तत्रासीदतिशायिबुद्धिविभवश्वारित्रिणामग्रणीः, श्रीमानूकेशपुरनिसृतः ॥ २ ॥ सिद्धान्तार्णवपारगः स भगवान् श्रीदेवगुप्ताभिधः । सूरिभूरिगुणान्वितो जिनमतादुद्धृत्य येन स्वयं, श्रोतॄणां हितकाम्यया विरचिता भव्याः प्रबन्धा नवाः ||३|| तेनैव स्वपदप्रतिष्ठिततनुः श्रीकक्कसूरिप्रभुर्नानाशास्त्रप्रबोधबन्धुरमतिर्जज्ञे स विद्वानिह । मीमांसां जिनचैत्यवन्दनविधि पञ्चप्रमाणीं तथा, बुध्वा यस्य कृतिं भवन्ति कृतिनः सद्द्बोधशुद्धाशयाः ||४|| तत्पादपद्मद्वयचञ्चरीकः, शिष्यस्तदीयोऽजनि सिद्धसूरिः । तस्माद्बभूवोज्ज्वलशीलशाली, त्रिगुप्तिगुप्तः खलु देवगुप्तः ||५|| अपिच-यं वीक्ष्य निःसीमगुणैरुपेतं, श्रीसिद्ध सूरिः स्वपदे विधातुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525007
Book TitleSramana 1991 07
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherParshvanath Vidhyashram Varanasi
Publication Year1991
Total Pages198
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy