________________
उपकेशगच्छ का संक्षिप्त इतिहास
६५
प्रशस्ति' में वृत्तिकार की गुरु परम्परा का जो उल्लेख मिलता है, वह इस प्रकार है
कक्कसूरि
1
सिद्धसूरि
I
देवगुप्तसूरि 1
सिद्धसूरि [ क्षेत्रसमासवृत्ति के रचनाकार ]
१. प्रसिद्ध ऊकेशपुरीयगच्छे श्रीकर्कसूरिविदुषां वरिष्ठः । साहित्यतर्कागमपारदृश्वा बभूव सल्लक्षणलक्षिताङ्गः ॥१॥ तदीयशिष्योऽजनि सिद्धसूरिः सद्दशनाबोधित भव्यलोकः । निर्लोभतालङ्कृतचित्तवृत्तिः सज्ज्ञानचारित्र दयान्वितश्च ||२|| श्रीदेव गुप्त सूरिस्तच्छिष्योऽभूद्विशुद्ध चारित्रः । वादिगजकुम्भभेदनपटुतरनखरायुधसमानः ॥३॥ तच्छिष्यसिद्धसूरिः क्षेत्रसमासस्य वृत्तिमयमकरोत् । गुरुभ्रातृयशोदेवोपाध्यायज्ञातशास्त्रार्थः ॥४॥
उत्सूत्रमत्र किञ्चिन्मतिमान्द्याज्ञानतो मयाऽलेखि । निर्व्याजं विद्वद्भिस्तच्छोध्यं मयि विधाय दयाम् ॥ ५॥ ॥ खैः षण्णवत्याङ्क चतुःषष्ट्या द्वात्रिंशताक्षरैः । श्लोकमानेन चैवं त्रिसहस्रा ग्रन्थसङ्ख्याऽत्र ॥ ६॥ अब्दशतेष्वेकादशसु द्विनवत्याधिकेषु ११९२ विक्रमतः । चैत्रस्य शुक्लपक्षे समर्थिता शुक्लत्रयोदश्याम् ॥७॥ यावज्जैनेश्वरो धर्मः समेरुर्वर्त्तते भुवि । भव्यैः पापठ्यमानोऽयं तावन्नन्दतु पुस्तकः ||८||
Jain Education International
मुनि पुण्यविजय - न्यू कैटलाग ऑफ संस्कृत एण्ड प्राकृत मैन्युस्क्रिप्ट्स : जैसलमेर कलेक्शन (अहमदाबाद - १९७२ ई० ) पृष्ठ ६८
For Private & Personal Use Only
www.jainelibrary.org