SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 46 जैनविद्या 18 परिशिष्ट 'अ' समन्तभद्र स्तोत्र (स्व. श्री जुगलकिशोर मुख्तार, सरसावा) - श्री वर्द्धमानवरभुक्त सुकर्मयोगी, सद्बोधचारु चरिताऽनघवाक्स्वरूपी। स्याद्वाद तीर्थ जल पूत समस्त गात्र: जीयात्स पूज्य गुरुदेव समन्तभद्रः ॥१॥ दैवज्ञमान्त्रिक भिषग्वर तान्त्रिको यः सारस्वतं सकल सिद्धिगतं च यस्य। मान्यः कविर्गमक वाग्मि शिरोमणिः स, वादीश्वरोजयति धीर समन्तभद्रः ॥2॥ सर्वज्ञ शासन परीक्षण लब्ध कीर्तिर एकान्तगाढ़ तिमिराऽर्दन तिग्मरश्मिः। । तेजोनिधिः प्रवरयोगयुतोयतिर्यः, सोऽज्ञानमाशु विधुनोतु समन्तभद्रः ॥३॥ आज्ञा सुसिद्ध गुणरत्नमहोदधिर्यो, ह्याचार्यवर्य सुकृती स्ववशी वरेण्यः ।। सोऽन्वर्थसंज्ञ इहलोक हितेऽनुरक्तः, श्रेयस्तनोतु सुखधाम समन्तभद्रः ॥४॥ येन प्रणीतमखिलं जिनशासनं च,काले कलौ प्रकटितं जिनचन्द्रबिम्बम् । प्राभावि भूपशिवकोटि शिवायनं वै, स्वामी स पातु यतिराज समन्तभद्रः ॥५॥ देवागमादिकृतयः प्रभवन्तियस्य, यासां समाश्रयणतः प्रतिबोधमाप्ताः। पात्रादिकेसरि समा बहवो बुधा: स, चेत: पुनातु वचनर्द्धि समन्तभद्रः ॥६॥ यद्भारती सकल सौख्यविधायिनीहि, तत्व-प्ररूपणपरा नयशालिनी वा। युक्त्याऽऽगमेन च सदाऽप्य विरोधरूपा, सद्वर्त्मदर्शयतु शास्त समन्तभद्रः ॥७॥ यस्यप्रभाववशत: प्रतिभापरस्य मूकंगता: सुनिपुणाः प्रतिवादिनोऽपि । वाचाट धूर्जटि समाः शरणं प्रयाताः, प्राभाविको जयतु नेतृ समन्तभद्रः ॥८॥ श्रीवीरशासनवितानधिया स्ततंत्रो, देशान्तराणि विजहार पदर्द्धिको यः। तीर्थं सहस्रगुणितं प्रभुणा तु येन, पूयात्स भावि जिनराज समन्तभद्रः ॥९॥ यद्धयानतः स्फुरति शक्तिरनेकरूपानिघ्नः प्रयान्ति विलयं सुफलन्तिकामाः। मोहं त्यजन्ति मनुजा: स्वहितेऽनुरक्ताः, भद्रं प्रयच्छतुं मुनीन्द्र समन्तभद्रः ॥१०॥ यद्भक्तिभाव निरता मुनयोऽकलंक, विद्यादिनन्द जिनसेन सुवादिराजाः । गायन्ति दिव्यवचनैः सुयशांसियस्य, भूयाच्छ्रियै स युगवीर समन्तभद्रः ॥ युगवीर भारती, पृष्ठ 103, अहिंसा मंदिर प्रकाशन, दिल्ली, सन् 1960, राजकृष्ण जैन।
SR No.524765
Book TitleJain Vidya 18
Original Sutra AuthorN/A
AuthorKamalchand Sogani & Others
PublisherJain Vidya Samsthan
Publication Year1996
Total Pages118
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy