SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 110 जैन विद्या 10. "..................."न खलु समयसारादुत्तरं किंचिदस्ति" वही, कलश 24.4, समय पाहुड गा. 413, 414 की आत्मख्याति । 11. वीतरागं जिनं नत्वा ज्ञानानन्देकेसम्यदम् । वक्ष्ये समयसारस्य वृत्ति तात्पर्यसंज्ञिकाम् ।। -जयसेन, तात्पर्यवृत्ति, गा. 1, मंगला. 1 । 12. "प्राभृतं सारं सारः शुद्धावस्था, समयस्यात्मनः प्राभृतं समयप्राभृतं ।" -वही, ता. वृ. गा. 11 13. समयसार 410, 411। 14. वही, 1। 15. वही, 51 16. जयसेन, ता. वृ. 51 17. श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपयतितभिः । मत्वा च सततं-ध्येय एते दर्शनहेतवः ।। "आत्मा वऽरे श्रोतव्यो मन्तव्यो निदिध्यासतव्यः" -उपनिषद्वाक्य 18. दृष्टमनुमानमाप्रवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि । -ईश्वरकृष्ण, सांस्यकारिका.4 19. अनन्तवीर्य, प्रमेयरत्नमाला, 1.1। 20. मतिश्रुतावधिमनःपयर्यकेवलानि ज्ञानम् तत्प्रमाणे, आद्ये परोक्षम्, प्रत्यक्षमन्यत्, श्रुतम् मतिपूर्व ।" -त. सू. 1.9-12, 20 21. दृष्टाऽऽगमाभ्यामविरुद्मर्थप्ररूपणं युक्तयनुशासननंत । युक्त्यानुशासन, 48 । 22. एयत्तणिच्छयगो समग्रो सव्वत्थ सुंदरो लोए । बंधकहा एयत्ते तेण विसंवादिणी होई ।। 3 । समयसार 23. ण वि होदि अपमत्तो ण पमत्तो जाणो दु जो भावो । एवं मणंति शुद्धं गाओ जो सो उ सो चेव ।। 6 ।। समयसार ववहारेणुवदिस्सइ गाणिस्स चरित्त-दंसरणं गाणं । ण वि गाणं ण चरितं ण दंसणं जाणगो सुद्धो ॥ 7 ॥ समयसार 24. जह ण वि सक्कमणज्जो अणज्जभासं विणा उ गाहेउं । तह ववहारेण विणा परमत्थुवएसणमसक्कं ।। 8 ।।
SR No.524759
Book TitleJain Vidya 10 11
Original Sutra AuthorN/A
AuthorPravinchandra Jain & Others
PublisherJain Vidya Samsthan
Publication Year1990
Total Pages180
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy