SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ मुखपृष्ठ का चित्रपरिचय प्रस्तुत चित्र दिगम्बर जैन अतिशय क्षेत्र श्रीमहावीरजी के शास्त्रभण्डार में प्राप्त परमात्म-प्रकाश की सटीक प्रति के अन्तिम दो पृष्ठों का है । प्रति का आकार 28X12 से. मी., कुल पत्र-174 । लिपि सं. 1648 । ................ कसूत्राणां विवरणभूता परमात्मप्रकाशवृत्तिः समाप्ता ॥८॥८॥ अत्र ग्रंथे प्रचुरेण पदानां संधिर्न कृतः । वाक्यानि च भिन्नभिन्नानि कृतानि सुखबोधार्थं ।। किं च ।। परिभाषासूत्रं । पदयोः संधिविवक्षितो न समासान्तरं तयोस्तेन कारणेन लिंगवचनक्रियाकारकसंधिसमासविशेष्यविशेषणवाक्यसमासादिकं दूषणमत्र न ग्राहयं विद्वद्भिरिति । इदं परमात्मवृत्तप्रकाशवृत्ते व्याख्यानं ज्ञात्वा किं कर्तव्यं भव्यजनै सहजसुद्धज्ञानानदैकस्वभावोऽहं । निर्विकल्पोऽहं । उदासीनोऽहं । निरंजनशुद्धात्मसम्यक्श्रद्धानज्ञानाऽनुष्ठानरूपनिश्चयरत्नत्रयात्मकनिर्विकल्पसमाधिसंजातवीतरागसहजानंदनिजसुखपरमाऽभूतपरमात्मलक्षणेन स्वसंवेदनेन स्वसंवेदनारूपभरितावस्थोऽहं । रागद्वेषमोहक्रोधमानमायालोभपंचेन्द्रियविषयव्यापारमनोवचनकायकर्मभावकर्मद्रव्यकर्म नोकर्म ख्यातिपूजालाभदृष्टश्रुताउनुभूतभोगाकांख्यारूपनिदानमायामिथ्याशल्यत्रयादिविभावपरिणामरहितसून्योऽहं । जगत्त्रये कालत्रयेऽपि मनोवचनकायैः कृतकारिताऽनुमतैश्च शुधनिश्चयेन तथा सर्वे पि जीवा इति निरंतरं-भावना कर्त्तव्येति ।।८।। परमात्माप्रकास ग्रंथविवरणं समाप्तं ॥८॥ ग्रंथसंख्या ४००० सुभमस्तु कल्याणं भूयात् ।। छ ।। * ।। संवत् १६४८ समये श्रावण सुदि १ तिथौ रविवासरे श्रीमूलसंघ सरस्वतीगछे बलात्कारगणे श्रीकुंदकुंदाचार्यान्वये भट्टारक श्रीधर्मकीत्ति देवा तत्पट्टे भट्टारक श्री शीलभूषणदेवा तत्पट्टे भट्टारक श्री ज्ञानभूषणदेवा तदाम्नाये क्षांतिका श्री चारीत्रश्री तत्सीक्षणी क्षातिका श्री धर्मसिरि । तत्सीक्षणी क्षातिका श्री परिमलदे ।। अन्य च ॥ श्रीमत्काष्ठासंघे नंदिगछे विद्यागणे भट्टारक श्री वीजयकीर्तिदेवा तत्पट्टे सिष्याचार्य श्री पद्मकीर्तिदेवा तत्सीष्य ब्रह्मश्री धर्मसागर तत्सीष्य पंडिकेसवा ।। एतेषामध्ये क्षांतिका श्री परिमल ।। ईदं पुस्तकं परमात्माप्रकासभिधानं नाम वृत्तिसंयुक्तम् लिख्यापितं पंडिकेसवस्य प्रदत्तं ॥ निजज्ञानावरणीकर्मक्षयार्थे ॥ ज्ञानवान् ज्ञानदानेन निर्भयोभयदानतः अन्दानात् सुखी नित्यं निर्व्याधी भेषजो भवेत् ।। सुभमस्तु ।। छ ।। श्री। छ ।।
SR No.524758
Book TitleJain Vidya 09
Original Sutra AuthorN/A
AuthorPravinchandra Jain & Others
PublisherJain Vidya Samsthan
Publication Year1988
Total Pages132
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy