SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ जैनविद्या पुल्लिंग - एत (यह ) एकवचन प्र. एहो द्वि. एहो तृ. एतें : 17 एतेण एतेणं च. एत, एता व ब. एतसु, एतासु एतहो, एताहो एतस्सु पं. एतहां, एताहां स. एतह, एताहि प्र. एह द्वि. एह एकवचन एइ एइ तृ. एताए, एतए च. एता, एत व . एता, त पं. एताहे, एतहे स. एताहि, एतहिं स्त्रीलिंग - एता (यह ) बहुवचन ताहि एतेह एत, एता एहं, एताहं हूं, एतहि, एताहि बहुवचन एइ एइ एताहि, एतहि एता, एत एताहु, एतहु ताहु, एतहु एताहि, तह प्र. एहु द्वि. एहु तृ. एतें च. व ( ष. पं. स. नपुंसकलिंग - ए (यह ) एकवचन एते, एते एत, एता एतसु, एतासु एतहो, एताहो एतस्सु एतहां, एताहां एतहि, एताहि पुल्लिंग -इम एकवचन प्र. इम, इमा इमु, इमो द्वि. इम, इमा इमु तू. इमें इमेण, इमेणं च. इम, इमा व ष. इमसु, इमासु इमहो, इमाहों इमस्सु पं. इमहां इमाहां स. इमहि, इमाहि बहुवचन एइ एइ एहि, एताहि तेह एत, एता एतहं, एताहं एतहूं, एताहुं एहि, ताहि ' (यह ) 89 बहुवचन इम, इमा इम, इमा महिं, इमाहि इमे हि इम, इमा इहं, इमाहं इम, इमा इमहि, इमाहि
SR No.524757
Book TitleJain Vidya 08
Original Sutra AuthorN/A
AuthorPravinchandra Jain & Others
PublisherJain Vidya Samsthan
Publication Year1988
Total Pages112
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy