________________
जैनविद्या
पुल्लिंग - एत (यह )
एकवचन
प्र. एहो
द्वि. एहो तृ. एतें
:
17
एतेण एतेणं
च. एत, एता
व
ब. एतसु, एतासु एतहो, एताहो
एतस्सु
पं. एतहां, एताहां स. एतह, एताहि
प्र. एह
द्वि. एह
एकवचन
एइ
एइ
तृ. एताए, एतए
च. एता, एत
व
. एता, त
पं. एताहे, एतहे स. एताहि, एतहिं
स्त्रीलिंग - एता (यह )
बहुवचन
ताहि
एतेह
एत, एता
एहं, एताहं
हूं, एतहि, एताहि
बहुवचन
एइ
एइ
एताहि, एतहि
एता, एत
एताहु, एतहु
ताहु, एतहु
एताहि, तह
प्र. एहु
द्वि. एहु
तृ. एतें
च.
व
( ष.
पं.
स.
नपुंसकलिंग - ए (यह )
एकवचन
एते, एते
एत, एता
एतसु, एतासु एतहो, एताहो
एतस्सु
एतहां, एताहां
एतहि, एताहि
पुल्लिंग -इम
एकवचन
प्र. इम, इमा
इमु, इमो द्वि. इम, इमा
इमु
तू. इमें
इमेण, इमेणं
च. इम, इमा
व
ष. इमसु, इमासु इमहो, इमाहों
इमस्सु
पं. इमहां इमाहां स. इमहि, इमाहि
बहुवचन
एइ
एइ
एहि, एताहि
तेह
एत, एता
एतहं, एताहं
एतहूं, एताहुं
एहि, ताहि '
(यह )
89
बहुवचन
इम, इमा
इम, इमा
महिं, इमाहि
इमे हि
इम, इमा
इहं, इमाहं
इम, इमा इमहि, इमाहि