________________
जैनविचा
3 गोपा शब्द एकवचन द्विवचन
बहुवचन गोपाः गोपौ
गोपाः गोपाम् गोपौ
गोपः गोपा गोपाभ्याम्
गोपाभिः गोपे गोपाभ्याम्
गोपाभ्यः गोपः गोपाभ्याम्
गोपाभ्यः गोपोः
गोपाम् गोपि गोपोः
गोपासु हे गोपाः हे गोपी
हे गोपाः । 4. प्रौढ़-रचनानुवाद कौमुदी, डॉ. कपिलदेव द्विवेदी, विश्वविद्यालय प्रकाशन, वाराणसी । 5. राम शम्द
गोपः
एकवचन
द्विवचन :
बहुवचन
..................
रामः
रामो
रामाः
रामम
रामो
रामान्
रामेण
रामाभ्याम्
रामैः
रामाय
रामाभ्याम्
रामेभ्यः रामेभ्यः
रामात्
रामस्य
रामाभ्याम् रामयोः रामयोः हे रामो
.
रामे हे राम
रामाणाम् रामेषु हे रामाः
6. स्त्री शब्द
एकवचन
बहुवचन
स्त्री
स्त्रिीयः
स्त्रिीयः
स्त्रीभिः
स्त्रिीयम् स्त्रिया स्त्रिय स्त्रियाः
द्विवचन स्त्रियो स्त्रियो स्त्रीभ्याम् स्त्रीभ्याम् स्त्रीभ्याम् स्त्रियोः स्त्रिीयोः हे स्त्रियो
स्त्रीभ्यः
स्त्रियाः
स्त्रीभ्यः स्त्रीणाम् स्त्रीषु हे स्त्रियः
स्त्रियाम् हे स्त्रि