________________
जैन विद्या
9. वक्रता-वक्रभावो-भवतीति संबंधः। कीदृशी-निःसीमा निरवधिः । यत्र यस्यां व्यवहर्तृणां
तद्व्यापार-परिग्रहव्यग्राणां व्यावृत्तिः प्रवृत्तिः काप्यलौकिकी उन्मीलति उद्दभिद्यते । कि विशिष्टा-निर्यन्त्रणोत्साह परिस्यन्दोपशोभिनी निरर्गलव्यवसायस्फुरितस्फारविच्छित्तिः । अतएव स्वाशयोल्लेखशालिनी निरूपम निजहृदयोल्लासासितालंकृति ।
वक्रोक्ति जीवितम्, कुन्तक, चौ०वि०म०, 1967 ई., पृ. 411। 10. प्रबन्धस्यक देशानाम्ः प्रकरणानाम् तदिदमुक्तम्भवति-"सार्वत्रिक सन्निवेश शोभिनां
प्रबन्धावयवानां" प्रधानकार्यसंबंधनिबन्धनानुग्राह्यग्राहकभावः स्वभावसुभगप्रतिभाप्रकाश्यमानः कस्यचिद्विचक्षणस्य वक्रता चमत्कारिणः कवेरलौकिक वक्रतोल्लेखलावण्यं समुल्लासयति ।
वही, पृ. 418 11. वक्रोक्तिकाव्य जीवितम्, 4.7-8 12. वही, 4.16-17 13. रामचरित मानस, 1.37 14. जंबूसामिचरिउ, प्रशस्ति-3 15. रामचरित मानस, 1.15 16. जंबूसामिचरिउ, 1.2-5